Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti
View full book text
________________
धर्मबिन्दु सापेक्षयति धर्मः
अ. ५
॥६३॥
大華社众善 - 善 众杀 佘 众人
तथा सदाऽऽज्ञाकरणमिति ॥ ५ ॥ (२७४)
'सदा' सर्वकालं अहि रात्रौ चेत्यर्थः आज्ञायाः - गुरूपदिष्टार्थस्वरूपायाः करणम् ॥ ६ ॥
तथा - विधिना प्रवृत्तिरिति ॥ ६ ॥ (२७५)
' विधिना शास्त्रोक्तेन 'प्रवृत्तिः प्रत्युपेक्षणाप्रमार्जना भिक्षाचर्यादिषु साधुसमाचारेषु व्यापारणम् ॥ ६ ॥
?
तथा - आत्मानुग्रह चिन्तनमिति ॥ ७ ॥ (२७६)
कचिदर्थे गुर्वाज्ञायां आत्मानुग्रहस्य - उपकारस्य चिन्तनं - विमर्शनं, यथा-" धन्यस्योपरि निपतत्यहितसमाचरणधर्मंनिर्वाणो । गुरुवदनमलयनिस्सृतो वचनरसश्चन्दनस्पर्शः ॥ १५५ ॥ " (प्रशम . )
तथा - व्रतपरिणामरक्षेति ॥ ८ ॥ (२७७)
व्रत परिणामस्य - चारित्रलक्षणस्य तत्तदुपसर्गपरीषहादिषु स्वभावत एव व्रतवाधाविधायिषु सत्सु रक्षा - चिन्तामणिमहौषध्यादिरक्षणोदाहरणेन परिपालना विधेया ॥ ८ ॥
तथा - आरम्भत्याग इति ॥ ९ ॥ (२७८) आरम्भस्य-षट्कायोपमर्दरूपस्य त्यागः ॥ ९ ॥ एतदुपायमेवाहपृथिव्याद्यसंघट्टनमिति ॥ १० ॥ (२७९)
पृथिव्यादीनां - जीवनिकायानां ' असंघट्टनं ' संघट्टनं - स्पर्शनं तत्प्रतिषेधादसंघट्टनं, उपलक्षणत्वाद्गाढगाढपरिताप
众福本中营年 4G 贵安群众出
साधुनि
या
॥६३॥

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196