SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ धर्मबिन्दु सापेक्षयति धर्मः अ. ५ ॥६३॥ 大華社众善 - 善 众杀 佘 众人 तथा सदाऽऽज्ञाकरणमिति ॥ ५ ॥ (२७४) 'सदा' सर्वकालं अहि रात्रौ चेत्यर्थः आज्ञायाः - गुरूपदिष्टार्थस्वरूपायाः करणम् ॥ ६ ॥ तथा - विधिना प्रवृत्तिरिति ॥ ६ ॥ (२७५) ' विधिना शास्त्रोक्तेन 'प्रवृत्तिः प्रत्युपेक्षणाप्रमार्जना भिक्षाचर्यादिषु साधुसमाचारेषु व्यापारणम् ॥ ६ ॥ ? तथा - आत्मानुग्रह चिन्तनमिति ॥ ७ ॥ (२७६) कचिदर्थे गुर्वाज्ञायां आत्मानुग्रहस्य - उपकारस्य चिन्तनं - विमर्शनं, यथा-" धन्यस्योपरि निपतत्यहितसमाचरणधर्मंनिर्वाणो । गुरुवदनमलयनिस्सृतो वचनरसश्चन्दनस्पर्शः ॥ १५५ ॥ " (प्रशम . ) तथा - व्रतपरिणामरक्षेति ॥ ८ ॥ (२७७) व्रत परिणामस्य - चारित्रलक्षणस्य तत्तदुपसर्गपरीषहादिषु स्वभावत एव व्रतवाधाविधायिषु सत्सु रक्षा - चिन्तामणिमहौषध्यादिरक्षणोदाहरणेन परिपालना विधेया ॥ ८ ॥ तथा - आरम्भत्याग इति ॥ ९ ॥ (२७८) आरम्भस्य-षट्कायोपमर्दरूपस्य त्यागः ॥ ९ ॥ एतदुपायमेवाहपृथिव्याद्यसंघट्टनमिति ॥ १० ॥ (२७९) पृथिव्यादीनां - जीवनिकायानां ' असंघट्टनं ' संघट्टनं - स्पर्शनं तत्प्रतिषेधादसंघट्टनं, उपलक्षणत्वाद्गाढगाढपरिताप 众福本中营年 4G 贵安群众出 साधुनि या ॥६३॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy