Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti
View full book text
________________
५-६ पञ्चा० ३०८-९-१०) [धर्मार्थमुद्यतेन सर्वस्याप्रीतिकं न कर्तव्यम् । संयमोऽप्येवमेव श्रेयः अत्र च भगवानुदाहरणम् ॥२॥ स तापसाश्रमात् तेषामप्रीतिकं ज्ञात्वा। परममबोधिबीजं ततो गतो हन्ताकालेऽपि ॥२॥ इति सर्वेणापि सम्यक् शक्यमप्रीतिक सदा जनस्य । नियमात् परिहर्तव्यं इतरस्मिन् स्वतत्त्वचिन्तैव ॥३॥] इतरस्मिन्-अशक्यप्रतीकारेऽप्रीतिके स्वतत्त्वस्य-स्वापराधरूपस्य चिन्ता कार्या, यथा-" ममैवायं दोषो यदपरभवे नार्जितमहो, शुभं यस्माल्लोको भवति मयि कुमीतिहृदयः। अपापस्यैवं मे कथमपरथा मत्सरमयं, जनो याति स्वार्थ प्रति विमुखतामेत्य सहसा ? ॥१६६॥ १७॥ एतदेवाह
भावतः प्रयत्न इति ॥ १८॥ (२८७) 'भावतः' चित्तपरिणामलक्षणात् 'प्रयत्नः' परोद्वेगाहेतुतायामुद्यमः कार्य इति, अयमत्र भावः-यदि कथञ्चित्तथाविधप्रघट्टकवैषम्यात्कायतो वचनतो वा न परोद्वेगहेतुभावः परिहर्नु पार्यते तदा भावतो-रुचिलक्षणात् परोद्वेगं परिहत्तुं यत्नः कार्यः, भावस्यैव फलं प्रति अवन्ध्यहेतुत्वात् , उक्तं च-"अभिसन्धेः फलं भिन्नमनुष्ठाने समेऽपि हि । परमोऽतः स एवेह, वारीव कृषिकर्मणि ॥१६७॥"१८॥
तथा-अशक्ये बहिश्चार इति ॥ १९॥ (२८८) अशक्ये-कुतोऽपि वैगुप्यात्समाचरितुमपार्यमाणे तपोविशेषादौ क्वचिदनुष्ठाने 'बहिश्चोरो' बहिर्भावलक्षणः तस्माकार्यः, अशक्यं नारब्धव्यमित्यर्थः, अशक्यारम्भस्य क्लेशैकफलत्वेन साध्यसिद्धेरनङ्गत्वात् ॥ १९ ॥
तथा-अस्थानाभाषणमिति ॥ २०॥ (२८९)

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196