________________
अथ तृतीयस्य
कन्दर्प १ कौकुच्य २ मौखर्या ३ समीक्ष्याधिकरणो ४ पभोगाधिकत्वानीति ५॥३०॥ (१६३) ___ कन्दर्पश्च कौकुच्यं च मौखर्य चासमीक्ष्याधिकरणं चोपभोगाधिकत्वं चेति समासः, तत्र कन्दर्पः-कामः तद्धे तुर्विशिष्टो वाक्प्रयोगोऽपि कन्दर्प एव, मोहोद्दीपक वाकर्मेति भावः, इह च सामाचारी-श्रावकस्याट्टहासो न कल्पते कत्त, यदि नाम हसितव्यं तदेषदेवेति १, तथा कुकुचः-कुत्सितसंकोचनादिक्रियायुक्तः तद्भावः कौकुच्य-अनेकप्रकारमुखनयनादिविकारपूर्विका परिहासादिजनिता भाण्डानामिव विडम्बनक्रियेत्यर्थः, अत्र च सामाचारी-तादृशानि भणितुं न कल्पते यादृशैलॊकस्य हास्यमुत्पद्यते, एवं गत्या गन्तुं स्थानेन वा स्थातुमिति, एतौ च कन्दर्पकौकुच्याख्यावतिचारौ प्रमादाचरितव्रतस्यावसेयौ, प्रमादरूपखात्तयोः २, तथा मुखमस्यास्तीति मुखरस्तद्भावः कर्म वेति मोखय-धाष्टर्यप्रायमसभ्यासत्यासंबद्धमलापित्वम्, अयं च पापोपदेशव्रतस्यातिचारो, मौखर्ये सति पापोपदेशसंभवात् ३, तथा असमीक्ष्यैव-तथाविधकार्यमपर्यालोच्यैव प्रवणतया यद् व्यवस्थापितमधिकरणं-वास्युदुखलशिलापुत्रकगोधृमयन्त्रकादि तदसमीक्ष्याधिकरणं, अत्र सामाचारी-श्रावकेण न संयुक्तानि शकटादीनि धारयितव्यानीति, अयं च हिंस्रमदानव्रतस्यातिचारः ४, तथा उपभोगस्य उपलक्षणत्वाद् भोगस्य च उक्तनिर्वचनस्याधिकत्वं-अतिरिक्तता उपभोगाधिकत्व, इहापि सामाचारी-उपभोगातिरिक्तानि यदि बहूनि तैलामलकानि गृह्णन्ति तदा तल्लौस्येन बहवः स्नातुं तडागादौ व्रजन्ति, ततश्च पूतरकादिवघोऽधिकः स्याद्, एवं ताम्बूलादिष्वपि विभाषा, न चैवं कल्पते, ततः को विधिरुपभोगे?-तत्र स्नाने तावद् गृहे एव स्नातव्यं, नास्ति चेत्तत्र सामग्री तदा तैलामलकैः शिरो घर्षयित्वा तानि