Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti
View full book text
________________
60
धर्मबिन्दु
|श्रावक सामान्य चर्या
श्राद्धधमध्यिायः३ ॥४८॥
अशक्ये-पालयितुमपार्यमाणे तयाविषशक्तिसामध्यभावात् साधुधर्माभ्यासादौ भावेन-अन्तःकरणेन प्रतिबन्धा-आत्मनि नियोजनं, तस्यापि सदनुष्ठानफलवात् , यथोक्तम्-" नार्या ययाऽन्यसत्तायास्तत्र भावे सदास्थिते । तद्योगः पापबन्धाय, तथा धर्मेऽपि दृश्यताम् ॥ १२०॥" 'तद्योग' इति अन्यप्रसक्तनारीव्यापारः स्वकुटुम्बपरिपालनादिरूप इति ॥५६॥
तथा-तत्कर्तृषु प्रशंसोपचाराविति ॥५७ ॥ (१९०) तत्कर्तृषु-आत्मानमपेक्ष्याशक्यानुष्ठान विधायिषु पुरुषसिंहेषु 'प्रशंसोपचारौ' प्रशंसा-मुहुर्मुहुर्गुणोत्कीर्तनरूपा उपचारश्च-तदुचितानपानवसनादिना साहाय्यकरणमिति ॥ ५७॥
तथा-निपुणभावचिन्तनमिति ॥५८॥ (१९१) निपुणानाम्-अतिनिपुणमतिसूक्ष्मभावगम्यानां भावानां-पदार्थानामुत्पादव्ययध्रौव्यस्वभावानां बन्धमोक्षादीनां वाऽ. नुप्रेक्षणं, यथा-" अनादिनिधने द्रव्ये, स्वपर्यायाः प्रतिक्षणम् । उन्मज्जन्ति निमजन्ति, जलकल्लोलवज्जले ॥१२१ ॥ तथास्नेहाभ्यक्तशरीरस्य रेणुना श्लिष्यते यथा गात्रम् । रागद्वेषाक्लिन्नस्य कर्मबन्धो भवत्येवम् ॥१२२॥ (पशम.)" इत्यादीति ॥५८॥
तथा-गुरुसमीपे प्रश्न इति ॥५९॥ (१९२) ___ यदा पुनर्निपुर्ण चिन्त्यमानोऽपि कश्चिद्भावोऽतिगम्भीरतया स्वयमेव निश्चेतुं न पार्यते तदा गुरोः संविग्नस्य गीतार्थस्य च समीपे प्रश्नो-विशुद्धविनयपूर्वकं पर्यनुयोगः कार्यः, यथा भगवन् ! नावबुद्धोऽयमर्थोऽस्माभिः कृतयत्नैरपि ततोऽस्मान् बोधयितुमईन्ति भगवन्त इति ॥ ५९॥
NYCH

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196