________________
60
धर्मबिन्दु
|श्रावक सामान्य चर्या
श्राद्धधमध्यिायः३ ॥४८॥
अशक्ये-पालयितुमपार्यमाणे तयाविषशक्तिसामध्यभावात् साधुधर्माभ्यासादौ भावेन-अन्तःकरणेन प्रतिबन्धा-आत्मनि नियोजनं, तस्यापि सदनुष्ठानफलवात् , यथोक्तम्-" नार्या ययाऽन्यसत्तायास्तत्र भावे सदास्थिते । तद्योगः पापबन्धाय, तथा धर्मेऽपि दृश्यताम् ॥ १२०॥" 'तद्योग' इति अन्यप्रसक्तनारीव्यापारः स्वकुटुम्बपरिपालनादिरूप इति ॥५६॥
तथा-तत्कर्तृषु प्रशंसोपचाराविति ॥५७ ॥ (१९०) तत्कर्तृषु-आत्मानमपेक्ष्याशक्यानुष्ठान विधायिषु पुरुषसिंहेषु 'प्रशंसोपचारौ' प्रशंसा-मुहुर्मुहुर्गुणोत्कीर्तनरूपा उपचारश्च-तदुचितानपानवसनादिना साहाय्यकरणमिति ॥ ५७॥
तथा-निपुणभावचिन्तनमिति ॥५८॥ (१९१) निपुणानाम्-अतिनिपुणमतिसूक्ष्मभावगम्यानां भावानां-पदार्थानामुत्पादव्ययध्रौव्यस्वभावानां बन्धमोक्षादीनां वाऽ. नुप्रेक्षणं, यथा-" अनादिनिधने द्रव्ये, स्वपर्यायाः प्रतिक्षणम् । उन्मज्जन्ति निमजन्ति, जलकल्लोलवज्जले ॥१२१ ॥ तथास्नेहाभ्यक्तशरीरस्य रेणुना श्लिष्यते यथा गात्रम् । रागद्वेषाक्लिन्नस्य कर्मबन्धो भवत्येवम् ॥१२२॥ (पशम.)" इत्यादीति ॥५८॥
तथा-गुरुसमीपे प्रश्न इति ॥५९॥ (१९२) ___ यदा पुनर्निपुर्ण चिन्त्यमानोऽपि कश्चिद्भावोऽतिगम्भीरतया स्वयमेव निश्चेतुं न पार्यते तदा गुरोः संविग्नस्य गीतार्थस्य च समीपे प्रश्नो-विशुद्धविनयपूर्वकं पर्यनुयोगः कार्यः, यथा भगवन् ! नावबुद्धोऽयमर्थोऽस्माभिः कृतयत्नैरपि ततोऽस्मान् बोधयितुमईन्ति भगवन्त इति ॥ ५९॥
NYCH