Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 114
________________ मू.४.२१ धर्मविन्दका मागक्रमाधिगतदीक्षः 'समुपासितगुरुकुल' विधिवदाराधितगुरुपरिवारभावः 'अस्खलितशील' प्रवज्याप्रतिपत्तिप्र- वाजका भृत्येवाखण्डितव्रतः 'सम्यगधीतागमः' मूत्रार्थोभयज्ञानक्रियादिगुणभाजो गुरोरासेवनेनाधिगतपारगतगदितागमरहस्य:, Aधिकार माध्यायः३ यतः पठ्यते-"तित्ये सुत्तत्याणं गहणं विहिणा उ तत्थ नित्यमिदं । उभयन्नू चेव गुरू विही उ विणयाइओ चित्तो॥११४॥ ॥५५॥ उभयन्नूविय किरियापरो दढं पवयणाणुरागी य । ससमयपरूवगो परिणो य पन्नो य अच्चत्यं ॥ १४५ ॥” (उपदेशपदे ८५२-८५३) [तीर्थे सूत्रार्थयोर्ग्रहणं विधिनैव तत्र तीर्थमिदम् । उभयज्ञ एव गुरुः विधिस्तु विनयादिकश्चित्रः ॥ १॥ उभयज्ञोऽपि च क्रियापरो दृढं प्रवचनानुरागी च । स्वसमयमरूपकः परिणतश्च प्राज्ञश्चात्यर्थम् ॥२॥] 'तत एव विमलतरबोधात्तत्त्ववेदी' तत एव-सम्यगधीतागमत्वादेव हेतोर्यों विमलतरो बोधः-शेषान् सम्यगधीतागमानपेक्ष्य स्फुटतरप्रज्ञोन्माल: तस्मात्सकाशात् तत्ववेदी-जीवादिवस्तुविज्ञाता 'उपशान्तः' मनोवाकायविकारविकल: 'प्रवचनवत्सलः' यथानुरूपं साधुसाध्वीश्रावकश्राविकारूपचतुर्वर्णश्रमणसङ्घवात्सल्यविधायी 'सत्त्वहितरतः' तत्तच्चित्रोपायोपादानेन सामान्येन सर्वसत्त्वप्रियकरणपरायणः 'आदेयः परेषां ग्राह्यवचनचेष्टः 'अनुवर्तकः' चित्रस्वभावानां प्राणिनां गुणान्तराधानधियाऽनुवृत्तिशीलः 'गम्भीर' रोषतोषाद्यवस्थायामप्यलब्धमध्यः ‘अविषादी' न परीषहाद्यभिभूतः कायसंरक्षणादौ दैन्यमुपयाति 'उपशमलब्ध्यादिसंपन्नः' उपशमलब्धिः-परमुपशमयितुं सामर्थ्यलक्षणा, आदिशब्दादुपकरणलब्धिः स्थिरहस्तलब्धिश्च गृह्यते, ततस्ताभिः संपन्न:-समन्वितः 'प्रवचनार्थवक्ता' यथावस्थितागमार्थप्रज्ञापकः 'स्वगुर्वनुज्ञातगुरुपदः' ॥५ ॥ स्वगुरुणा-स्वगच्छनायकेनानुज्ञातगुरुपदः-समारोपिताचार्यपदवीकः, चकारो विशेषणसमुच्चये, इतिशब्दो गुरुगुणेयत्तासूचकः।

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196