Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 83
________________ भावयन्ति स हि निधुवनमेव व्रतविषय इति स्वकीयकल्पनया तत्परिहरन् स्त्रदारसंतोषी वेश्यादौ परदारवर्जकस्तु परदारेवालिङ्गनादिरूपामनङ्गक्रीडां कुर्वन् कथञ्चिदेवातिचरति व्रतं व्रतसापेक्षत्वादिति, तथा स्वदार संतोषवता स्वकलत्राद् इतरेण च स्वकलत्रवेश्याभ्यामन्यत्र मनोवाक्कायै मैथुनं न कार्ये न च कारणीयमित्येवं यदा प्रतिपन्नं व्रतं भवति तदा परविवाहकरणतः तत्कारणमर्थतोऽनुष्ठितं भवति, तद्वती च मन्यते विवाह एवायं मया विधीयते न मैथुनमिति ततो व्रतसापेक्षत्वाद विचार इति । ननु परविवाहकरणे कन्याफललिप्सा कारणमुक्तं तत्र किं सम्यग्दृष्टिरसौ व्रती मिथ्यादृष्टिर्वा ?, यदि सम्यग्दृष्टिस्तदा तस्य न सा संभवति, सम्यग्दृष्टित्वादेव, अथ मिथ्यादृष्टिस्तदा मिथ्यादृष्टेरवतानि भवन्त्येवेति कथं सा पर विवाहकरणलक्षणाविचारकारणमिति, सत्यं, केवलमव्युत्पन्नावस्थायां साऽपि संभवति, किंच यथाभद्रकस्य मिथ्यादृशोऽपि सन्मार्गप्रवेशनायाभिग्रहमात्रं ददत्यपि गीतार्थाः, यथा आर्यसुहस्तो रङ्कस्य सर्वविरतिं दत्तवान् इदं च परविवाहवर्जनं स्वापत्यव्यतिरिक्तेsar न्याय्यमन्यथाsपरिणीता कन्या स्वच्छन्दचारिणी स्यात् ततः शासनोपघातः स्याद् विहितविवाहा तु कृतव्रतबन्धत्वेन न तथा स्यादिति, यच्चोक्तं ' स्वापत्येष्वपि संख्याभिग्रहो न्याय्यः' तच्चिन्तकान्तरसद्भावे सुतसंख्यापूर्त्तं वाऽपत्यान्तरोत्पत्तिपरिहारोपायत इति । अपरे पुनराहुः - परः - अन्यो यो विवाहः - आत्मन एव विशिष्टसंतोषाभावात् योषिदन्तराणि प्रति विवा हान्तरकरणं तत् पर विवाहकरणम्, अयं च स्वदार संतोषिण इति, स्त्रियास्तु स्वपुरुषसंतोषपरपुरुषवर्जनयोर्न मेदः, स्वपुरुषव्यतिरेकेणान्येषां सर्वेषां परपुरुषत्वात्, ततः परविवाहकरणानङ्गक्रीडातीत्रकामाभिलाषाः स्वदार संतोषिण इव स्वपुरुषविषये स्युः, द्वितीयस्तु यदा स्वकीयपतिः सपत्न्या वारकदिने परिगृहीतो भवति तदा सपत्नीवारकमतिक्रम्य तं परिशुआनाया अतिचारः, (39) ***** 160) 4**041469) **0*469) *

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196