Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti
View full book text
________________
सेवकादीनां न संभवन्ति, तथाहि-आद्ययोः स्पष्ट एव तेषां संभवः, विरुद्धराज्यातिक्रमरतु यदा सामन्तादिः स्वस्वामिनो वृत्तिमुपजीवति तद्विरुदस्य च सहायीभवति तदा तस्यातिचारो भवति, कूटतुलादयस्तु यदा भाण्डागारद्रव्याणां विनिमय कारयति तदा राज्ञोऽप्यतिचाराः स्युरिति ॥२५॥अथ चतुर्थाणुव्रतस्य स्वदारसंतोपलक्षणस्य परदारपरिहारस्य चातीचाराःपरविवाहकरणेत्वरपरिगृहीतापरिगृहीतागमनानङ्गक्रीडातीव्रकामाभिलाषा इति ॥२६॥ (१५९)
इत्वरपरिगृहीता चापरिगृहीता च इत्वरपरिगृहीतापरिगृहीते तयोर्गमने इत्वरपरिगृहीतापरिगृहीतागमने ततः परविवाहकरणं च इत्वरपरिगृहोतापरिगृहीतागमने चानङ्गक्रीडा च तीव्रकामाभिलाषश्चेति समासः, इह परेषां-स्वापत्यव्यतिरिक्तानां जनानां विवाहकरणं-कन्या फललिप्सया स्नेहसंबन्धादिना वा परिणयनविधानं परविवाहकरणं, इह च स्वापत्येष्वपि संख्याभिग्रहो न्याय्यः, तथा इत्वरी-अयनशीला भाटीपदानेन स्तोककालं परिगृहीता इत्वरपरिगृहीता-वेश्या, तथा अपरिगृहीता-वेश्यैव अगृहीतान्यसत्कभाटिः कुलाङ्गना वाऽनाथेति तयोर्गमनं-आसेवनं इत्वरपरिगृहीतापरिगृहीतागमनं, तथा अङ्ग-देहावयवोऽपि मैथुनापेक्षया योनिर्मेहनं वा तद्व्यतिरिक्तानि अनङ्गानि-कुचकक्षोरुवदनादीनि तेषु क्रीडा-रमणं अनङ्गक्रीडा अथवा अनङ्ग:कामः तस्य तेन वा क्रीडा अनङ्गक्रीडा स्वलिङ्गेन निष्पन्नप्रयोजनस्याहार्यैश्चर्मादिघटितप्रजननोषिदवाच्यदेशासेवनमित्यर्थः, तथा कामे-कामोदयजन्ये मैथुने अथवा 'सूचनात्सूत्र मिति न्यायात् कामेषु-कामभोगेषु, तत्र कामौ-शब्दरूपे भोगा-गन्धरसस्पर्शाः तेषु तीव्राभिलापः-अत्यन्ततदध्यवसायित्वं यतो वाजीकरणादिनाऽनवरतसुरतमुखा) मदनमुद्दीपयति, एतान् समाचरन्नतिचरति चतुर्थाणुव्रतमिति । इह च द्वितीयतृतीयातिचारौ स्वदारसंतोषिण एव नेतरस्य, शेषास्तु द्वयोरपीति,

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196