Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 65
________________ * 本辛 * 本 * 众非瓜产经 ' अन्यः ' पूर्वश्लोकद्वयोक्तविशेषणविकलः ' परमार्थतः ' तत्ववृत्या योग्य इनि ॥ इति सद्धर्मग्रहणाई उक्तः, साम्प्रतं तत्प्रदान विधिमनुवर्णयिष्याम इति ॥ १ ॥ (१३४) एतत्सुगममेव ॥ १ ॥ ननु धर्मः स्वचित्तपरिशुद्धयधीनः तत्किमस्यैवं ग्रहणेनेत्याशंक्याह धर्मग्रहणं हि सत्प्रतिपत्तिमद्विमलभावकारणमिति ॥ २ ॥ (१३५) 'धर्मग्रहणम्' उक्तलक्षणं 'हिः यस्मात् 'सत्प्रतिपत्तिमत्' दृढशक्तिपर्यालोचनादिना शुद्धाभ्युपगमवत्, किमि - त्याह-' विमलभावकारणं' स्वफलमसाधनावन्ध्यपरिणामनिमित्तं संपद्यते इत्येवमस्य ग्रहणविधिर्वक्तुमुपक्रम्यते इति ॥२॥ तदेव कथं संपद्यते इत्याह तच्च प्रायो जिनवचनतो विधिनेति ॥ ३ ॥ (१३३) ' तच्च' तत्पुनः सत्प्रतिपत्तिमद्धग्रहणं 'प्रायो' बाहुल्येन, मरुदेव्यादौ क्वचिदन्यथापि संभवात्, aarद्धान्तात् यो विधिर्वक्ष्यमाणः तेन संपद्यत इति ॥ ३ ॥ एवं सति यत् संजायते तदाहइति प्रदानफलवन्त्तेति ॥ ४ ॥ (१३७) 'जिनवचनतो' 'इति' एवं सत्प्रतिपत्तिमतो विधिना धर्मग्रहणस्य विमलभावनिबन्धनवायां सत्यां प्रदानस्य वितरणस्य धर्मगोचरस्य गुरुणा क्रियमाणस्य शिष्याय फलवत्ता - शिष्यानुग्रहरूपफलयुक्तत्वमुपपद्यते, अन्यथोषर वसुन्धराबीजवपनमिव निष्फलमेव स्यादिति ॥ ४ ॥ प्रागविशेषतो धर्मो ग्राह्यतयोक्तः, तत्र च प्रायोऽभ्यस्तश्रावकधर्मो यतिधर्मयोग्यो भवतीति गृहस्थधर्मग्रह *本*本*本辛费贵 孟

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196