SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ * 本辛 * 本 * 众非瓜产经 ' अन्यः ' पूर्वश्लोकद्वयोक्तविशेषणविकलः ' परमार्थतः ' तत्ववृत्या योग्य इनि ॥ इति सद्धर्मग्रहणाई उक्तः, साम्प्रतं तत्प्रदान विधिमनुवर्णयिष्याम इति ॥ १ ॥ (१३४) एतत्सुगममेव ॥ १ ॥ ननु धर्मः स्वचित्तपरिशुद्धयधीनः तत्किमस्यैवं ग्रहणेनेत्याशंक्याह धर्मग्रहणं हि सत्प्रतिपत्तिमद्विमलभावकारणमिति ॥ २ ॥ (१३५) 'धर्मग्रहणम्' उक्तलक्षणं 'हिः यस्मात् 'सत्प्रतिपत्तिमत्' दृढशक्तिपर्यालोचनादिना शुद्धाभ्युपगमवत्, किमि - त्याह-' विमलभावकारणं' स्वफलमसाधनावन्ध्यपरिणामनिमित्तं संपद्यते इत्येवमस्य ग्रहणविधिर्वक्तुमुपक्रम्यते इति ॥२॥ तदेव कथं संपद्यते इत्याह तच्च प्रायो जिनवचनतो विधिनेति ॥ ३ ॥ (१३३) ' तच्च' तत्पुनः सत्प्रतिपत्तिमद्धग्रहणं 'प्रायो' बाहुल्येन, मरुदेव्यादौ क्वचिदन्यथापि संभवात्, aarद्धान्तात् यो विधिर्वक्ष्यमाणः तेन संपद्यत इति ॥ ३ ॥ एवं सति यत् संजायते तदाहइति प्रदानफलवन्त्तेति ॥ ४ ॥ (१३७) 'जिनवचनतो' 'इति' एवं सत्प्रतिपत्तिमतो विधिना धर्मग्रहणस्य विमलभावनिबन्धनवायां सत्यां प्रदानस्य वितरणस्य धर्मगोचरस्य गुरुणा क्रियमाणस्य शिष्याय फलवत्ता - शिष्यानुग्रहरूपफलयुक्तत्वमुपपद्यते, अन्यथोषर वसुन्धराबीजवपनमिव निष्फलमेव स्यादिति ॥ ४ ॥ प्रागविशेषतो धर्मो ग्राह्यतयोक्तः, तत्र च प्रायोऽभ्यस्तश्रावकधर्मो यतिधर्मयोग्यो भवतीति गृहस्थधर्मग्रह *本*本*本辛费贵 孟
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy