________________
धर्मबिन्दु प्राध माध्यायः३ ॥३१॥
सम्पन्दशिंनस्याॐावश्यकतालक्षणं
णविधिमेवादौ बिभणिषुरिदमाह
सति सम्यग्दर्शने न्याय्यमणुव्रतादीनां ग्रहणं, नान्यथेति ॥५॥ (१३८) __ 'सति' विद्यमाने 'सम्यग्दर्शने' सम्यक्त्वलक्षणे 'न्याय्यं' उपपन्नं 'अणुव्रतादीनां' अणुव्रतगुणवतशिक्षाव्रतानां 'ग्रहण' अभ्युपगमः, 'न' नैव 'अन्यथा' सम्यग्दर्शने असति, निष्फलत्वप्रसङ्गात् , यथोक्तम्-" सस्यानीवोपरे क्षेत्रे, निक्षितानि कदाचन । न व्रतानि प्ररोहन्ति, जीवे मिथ्यात्ववासिते ॥९९ ॥ संयमा नियमाः सर्वे, नाश्यन्तेऽनेन पावनाः । क्षयकालानलेनेव, पादपाः फलशालिनः॥१०॥" सम्यग्दर्शनमेव यथा स्यात्तथाऽऽह--
जिनवचनश्रवणादेः कर्मक्षयोपशमादितः सम्यग्दर्शन मिति ॥६॥ (१३९) जिनवचनश्रवणं-प्रतीतरूपमेव, आदिशब्दात्तथाभव्यत्वपरिपाकापादितो जीववीर्यविशेषलक्षणो निसर्गों गृह्यते, ततो जिनवचनश्रवणादेः सकाशात् यः 'कर्मक्षयोपशमादिः कर्मणः-ज्ञानावरणदर्शनावरणमिथ्यात्वमोहादेः क्षयोपशमोपशमक्षयलक्षणो गुणः तस्मात् 'सम्यग्दर्शनं ' तत्त्वश्रद्धानलक्षणं विपर्ययव्यावृत्तिकारि असदभिनिवेशशून्य शुद्धवस्तुमज्ञापनानुगतं निवृत्ततोत्रसंक्लेशं उत्कृष्टबन्धाभावकृत् शुभात्मपरिणामरूपं समुज्जम्भते, कर्मक्षयादिरूपं चेत्यमवसेयं-" खीणो निद्यायहुआसणो व छापिहियच उवसंता। दरविज्झायविहाडियजलणोवम्मा खोवसमा ॥१०१॥ 'विघाटित' इति इतस्ततो विप्रकीर्ण इति ॥ ७॥ कीदृशमित्याह
प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं तदिति ॥ ७॥ (१४०)
दिशब्दात्तथानणा -ज्ञानावरार असदभिान
खी
॥३२॥