Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 70
________________ यहिपुत्रमोक्षज्ञातम् धर्मबिन्दु नदेव-सोमदेव-पूर्णभद्र-माणिभद्रनामानः षट् , ते च निसर्गतः एव गुरुजनविनयपरायणाः परमकल्याणप्रदानप्रवणपरिशुद्धश्रादध-IAL त्रिवर्गबद्धानुरागाः अनुरागभरसमाकृष्यमाणकीर्तिकामिनोब,ढोपगूढाः सकलसज्जनमनःसंतोषकातुच्छसमुच्छलद्दयादाक्षिण्यमाध्या पायप्राज्यगुणालङ्कृतशरीराः शरीरसौन्दर्योत्कर्षतिरस्कृतमकरकेतनलावण्यदर्पातिरेकाः वणिग्जनोचितव्यवहारसारतया पियः३ ॥३३॥ तरमतिदूरमतिक्रान्तकुटुम्बचिन्ताभारमकार्षः। अन्यदाच धारिणी देवी अन्तःपुरान्तः नरपतौ पटुपटहमवादनप्रवृत्ते अनेककरणभङ्गसङ्गसुन्दरं राजहृदयानन्दातिरेकदायकं नृत्यविधि व्यधात् , ततः संतोषभरतरलितमनाः महीपतिः प्रियायै वरंपायच्छत् , सा चोवाच-यथा देव ! अद्यापि तवान्तिक एव वरस्तिष्ठत, प्रस्तावे याचिष्यत इति. एवं च गच्छति काले समाययौ अन्यदा कामुकलोकविलासोल्लाससाहाय्यकारो कौमुदीदिवसः,विज्ञप्तश्च देव्या वसुन्धराधिपतिः-देव! क्रियतां वरेण प्रसादः यथाऽद्य कर्पूरपूरप्रतिभशशधरकरनिकरपरिपूरितनिखिलाशायां निशायामिमां नगरी गरीयसा स्वपरिवारेण शेषान्तःपुरेण च परिकरिता सती | त्रिकचतुष्कादिरमणीयप्रदेशसौन्दर्यावलोकनकुतूहलेनास्खलितप्रसरा परिभ्रमामीति, तदन्वेष राजा सर्वत्र नगरे पटहपदानपूवैकं सकलपुरुषव्यक्तीनां रजनीनगर निर्वासनाज्ञामुद्घोषयामास, ततः प्रातःक्षणादारभ्य यथासंवाई सर्वेष्वपि पुरुषेषु नगराद्वहिर्गन्तुं प्रवृत्तेषु समुचितसमये स्वयमेव महीपतिर्मन्त्रिप्रमुखनगरप्रधाननरपरिकरितो नगराद्वहिरैशानदिग्भागवर्तिनि मनोरमोद्याने जगाम, ते च षडपि श्रेष्ठिमूनवो लेख्यककरणव्यग्रा एते व्रजाम एते बजाम इति निबिडबद्धाभिसन्धयोऽपि सन्ध्यासमयं यावदापण एव तस्थुः । इतश्चास्ताचलचूडामलश्चकार सहस्रकरः, ते च त्वरापरिगता यावदायान्ति मोपुरसमीपे तावत्तजीविताशयेव सहोभयकपाटपुटसङ्घटनेन निरुद्धानि प्रतोलीद्वाराणि, तदनु चकितचकिताः केनाप्यलक्ष्यमाणास्ते प्रत्यावृत्य

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196