SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ यहिपुत्रमोक्षज्ञातम् धर्मबिन्दु नदेव-सोमदेव-पूर्णभद्र-माणिभद्रनामानः षट् , ते च निसर्गतः एव गुरुजनविनयपरायणाः परमकल्याणप्रदानप्रवणपरिशुद्धश्रादध-IAL त्रिवर्गबद्धानुरागाः अनुरागभरसमाकृष्यमाणकीर्तिकामिनोब,ढोपगूढाः सकलसज्जनमनःसंतोषकातुच्छसमुच्छलद्दयादाक्षिण्यमाध्या पायप्राज्यगुणालङ्कृतशरीराः शरीरसौन्दर्योत्कर्षतिरस्कृतमकरकेतनलावण्यदर्पातिरेकाः वणिग्जनोचितव्यवहारसारतया पियः३ ॥३३॥ तरमतिदूरमतिक्रान्तकुटुम्बचिन्ताभारमकार्षः। अन्यदाच धारिणी देवी अन्तःपुरान्तः नरपतौ पटुपटहमवादनप्रवृत्ते अनेककरणभङ्गसङ्गसुन्दरं राजहृदयानन्दातिरेकदायकं नृत्यविधि व्यधात् , ततः संतोषभरतरलितमनाः महीपतिः प्रियायै वरंपायच्छत् , सा चोवाच-यथा देव ! अद्यापि तवान्तिक एव वरस्तिष्ठत, प्रस्तावे याचिष्यत इति. एवं च गच्छति काले समाययौ अन्यदा कामुकलोकविलासोल्लाससाहाय्यकारो कौमुदीदिवसः,विज्ञप्तश्च देव्या वसुन्धराधिपतिः-देव! क्रियतां वरेण प्रसादः यथाऽद्य कर्पूरपूरप्रतिभशशधरकरनिकरपरिपूरितनिखिलाशायां निशायामिमां नगरी गरीयसा स्वपरिवारेण शेषान्तःपुरेण च परिकरिता सती | त्रिकचतुष्कादिरमणीयप्रदेशसौन्दर्यावलोकनकुतूहलेनास्खलितप्रसरा परिभ्रमामीति, तदन्वेष राजा सर्वत्र नगरे पटहपदानपूवैकं सकलपुरुषव्यक्तीनां रजनीनगर निर्वासनाज्ञामुद्घोषयामास, ततः प्रातःक्षणादारभ्य यथासंवाई सर्वेष्वपि पुरुषेषु नगराद्वहिर्गन्तुं प्रवृत्तेषु समुचितसमये स्वयमेव महीपतिर्मन्त्रिप्रमुखनगरप्रधाननरपरिकरितो नगराद्वहिरैशानदिग्भागवर्तिनि मनोरमोद्याने जगाम, ते च षडपि श्रेष्ठिमूनवो लेख्यककरणव्यग्रा एते व्रजाम एते बजाम इति निबिडबद्धाभिसन्धयोऽपि सन्ध्यासमयं यावदापण एव तस्थुः । इतश्चास्ताचलचूडामलश्चकार सहस्रकरः, ते च त्वरापरिगता यावदायान्ति मोपुरसमीपे तावत्तजीविताशयेव सहोभयकपाटपुटसङ्घटनेन निरुद्धानि प्रतोलीद्वाराणि, तदनु चकितचकिताः केनाप्यलक्ष्यमाणास्ते प्रत्यावृत्य
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy