SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ 0***45*346) ****%* 4G 4500-400 650% 44 हृद्यान्तर्गत गुप्तभूमि हैकदेशे निलिल्यिरे, धारिण्यपि रात्रौ कृतोदारशृङ्गाराऽन्तः पुरेण सह निर्गतनरे नगरे यथाभिप्रायमभिरेमे, संजाते च प्रातः समये समुत्थिते कमलखण्डमबोधप्रदानप्रवणे किंशुककुसुमसच्छाया तुच्छोच्छलद्रागरञ्जित दिग्मण्डले जगदेकनेत्रे मित्रे नगराभ्यन्तरमप्रविष्टेष्वेव पुरुषेषु महीपालो नगरारक्षकानादिदेश यथा-निभालयत नगरं मा न कचिदस्मदाज्ञाभङ्गकारी मानवः समजनीति, सम्यग्गवेषयद्भिश्च तैः कृतान्तदूतैरिव प्रापिरे श्रेष्ठिनन्दनाः निवेदिताश्च तत्समयमेव राज्ञः, ततोऽसौ कुपित कृतान्तभीषणभृकुटिभङ्गसङ्गिललाटपट्टमाधाय तच्छ्रेष्ठिपुत्रवधाय तान् व्यापारयांचकार, अत्रान्तरे समाकर्ण्यकाण्डे एव मुद्गराघातपातसदृशमेनं वृत्तान्तं श्रेष्ठी शान्त इव भ्रान्त इव पीडित इव करिमकरनिकरकरास्फालनसमुच्छलद्बहलकल्लोलाकुलितमहाजलनिधिमध्यसंभिन्नयानपात्रान्तर्लीयमानमानव इव किंकर्त्तव्यतामूढः क्षणं कामप्यवस्थां दारुणामन्वभूत्, तदनु निराकृत्य कतरनरविलसितं अपास्य स्त्रीजनोचितं शोकावेगं समालम्ब्य धीरनरोचितं धैर्ये अवगणय्य दीनभावं नगर प्रधानलोकसहायः प्रवररत्नभृतभाजनव्यग्रपाणिः सहसैव राज्ञो विज्ञापनायोपतस्थौ, विज्ञतवांश्च यथा-देव! न कुतोऽपि चित्तदोषादमी मत्पुत्रा नग निर्गमभाजो बभ्रुवुः, किंतु तथाविधलेख्यव्यग्रतया निर्गन्तुमपारयतामादित्यास्तमयसमयागमे च प्रचलितानामप्यमीषां तोलीद्वारपिधानवशेन निर्गमो नाभूत्, अतः क्षम्यतामेकोऽपराधः क्रियतां प्रियपुत्रजीवितव्यप्रदानेन प्रसादः एवं च पुनः पुनः भण्यमानोऽपि राजा अवन्ध्यकोपमात्मानं मन्यमानो यदा न मोक्तुमुत्सहते तदा तत्कोपनिर्यापणायैकपुत्रोपेक्षणेन पञ्च मोचयितुमारब्धाः यदा तानपि न मुञ्चति तदा द्वयोरुपेक्षणेनैव चत्वारः, एवं तदमोचनेऽपि त्रयो द्वौ यावच्छेषोपेक्षणेन एको ज्येष्ठ इति, ततः संनिहितामात्यपुरोहिताद्यत्यन्ताभ्यर्थनेन निर्मूलकुलोच्छेदो महते पापायेति पर्यालोचनेन च मनाग् मन्दी
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy