________________
पुरुषकारस्य - उत्साहलक्षणस्य सत्कथा-माहात्म्यमशंसनं, यथा- "दुर्गा तावदियं समुद्रपरिखा तावन्निरालम्बनं, व्योमैतननु तावदेव विषमः पातालयात्रागमः । दत्त्वा मूर्द्धनि पादमुद्यमभिदो देवस्य कीर्तिप्रियैः, वीरैर्यावदहो न साहसतुलामारोप्यते जीवितम् ॥८३॥” तथा “विहाय पौरुषं कर्म, यो दैवमनुवर्त्तते । तद्धि शाम्यति तं प्राप्य, क्लीवं पतिमिवाङ्गना ॥८४॥” २९॥ तथा - वोर्थडिवर्णनमिति ॥ ३० ॥ ( ८८ )
वीर्य - प्रकर्षरूपायाः शुद्धाचारवल्लभ्यायाः तीर्थकरवीर्यपर्यवसानायाः वर्णनमिति, यथा-" मेरुं दण्डं घरां छत्रं, यत्केचित्कर्तुमीशते । तत्सदाचारकल्पद्रुफलमाहुर्महर्षयः ॥ ८५ ॥ ३० ॥
तथा - परिणते गम्भीरदेशनायोग इति ॥ ३१ ॥ ( ८९ )
अस्मिन् पूर्वमुद्दिष्टे उपदेशजाले श्रद्धानज्ञानानुष्ठानवत्तया ' परिणते' सात्मीभावमुपगते सति उपदेशार्हस्य जन्तोः गम्भीरयाः- पूर्वदेशनापेक्षया अत्यन्तसूक्ष्माया आत्मास्तित्वतद्वन्धमोक्षादिकाया देशनायाः योगः - व्यापारः कार्यः, इदमुक्तं भवति यः पूर्वं साधारणगुणप्रशंसादिः अनेकधोपदेशः प्रोक्त आरते स यदा तदावार ककर्म हासा तिशयादङ्ग। ङ्गीभावलक्षणं परिणाममुपागतो भवति तदा जीर्णे भोजनमिव गम्भीरदेशनायामसौ देशनार्दोऽवतार्यते इति ॥ ३१ ॥ अयं च गम्भीर देशना - योगो न श्रुतधर्मकथनमन्तरेणोपपद्यते इत्याह
धर्मकथनमिति ॥ ३२ ॥ (९० )
श्रुतधर्मस्य - वाचनाच्छना परावर्तनानुप्रेक्षाधर्मकथन लक्षणस्य सकलकुशल कलापकल्पद्रुमविपुलाssलवालकल्पस्य क
**469 **46) ***46*****