SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ धर्मविन्दु कपच्छेद तापाः अ. २|| २२॥ साम्येऽपि विचित्रभेदार कार्यः, अन्यत्रायवादसमानत या विमलब्ध थन, तथा-" चक्षुप्मन्तस्त एवेह, ये श्रुतज्ञानचक्षुषा। सम्यक् सदैव पश्यन्ति, भावान् हेयेतरानराः॥८६॥" ३२ ॥ | अयं च श्रुतधर्मः प्रतिदर्शनमन्यथाऽन्यथा प्रत इति नासावद्यापि तत्सम्यग्भावं विवेचयितुमलमित्याह बहुत्वात्परीक्षावतार इति ॥ ३३ ॥ (९१) तस्य हि बहुत्वाच्छू तधर्माणां श्रुतधर्मः श्रुतधर्म इति शब्दसमानत या विपलब्धबुद्धेः परीक्षायां-त्रिकोटिपरिशुद्धिलक्षणायां श्रुतधर्मसम्बन्धिन्याम वतारः कार्य:, अन्यत्राप्यवाचि-"तं शब्दमात्रेण वदन्ति धर्म, विश्वेऽपि लोका न विचारयन्ति । स शब्दसाम्येऽपि विचित्रभेदै विभिद्यते क्षीरमिवाचनीयः॥ ८७ ॥ लक्ष्मी विधातुं सकलां समर्थ, सुदुर्लभं विश्वजनीनमेनम् । परीक्ष्य गृह्णन्ति विचारदक्षाः, सुवर्णवदश्चनभीतचित्ताः ।। ८८ ॥” इति ॥ ३३ ॥ परीक्षोपायमेवाह कषादिप्ररूपणेति ॥ ३४ ॥ (९२) __यथा सुवर्णमात्रसाम्येन तथाविधमुग्धलोकेप्यविचारणेव शुद्धाशुद्धरूपस्य सुवर्णस्य प्रवृत्तौ कपच्छेदतापाः परीक्षणाय विचक्षणैराद्रियन्ते तथाऽत्रापि श्रुतधर्म परीक्षणीये कषादीनां प्ररूपणेति ॥ ३४ ॥ कषादीनेवाह विधिप्रतिषेधो कष इति ॥ ३५ ॥ (९३) विधिः-अविरुद्ध कर्तव्यार्थोपदेशक वाक्यं, यथा स्वर्गकेवलार्थिना तपोध्यानादि कर्तव्य समितिगुप्तिशुद्धा क्रिया इत्यादि, प्रतिषेधः पुनः-न हिस्यात्सर्वभूतानि नानृतं वदेत् इत्यादि, ततो विधिश्च प्रतिषेधश्च विधिप्रतिषेधौ, किमित्याह-कष | सुवर्णपरीक्षायामिव कषपट्टके रेखा, इदमुक्तं भवति-यत्र धर्म उक्तलक्षणो विधिः प्रतिषेधश्च पदे पदे सुपुष्कल उपलभ्यते स ॥२२॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy