________________
धर्मः कषशुद्धः, न पुनः “ अन्यधर्मस्थिताः सच्चा, असुरा इव विष्णुना । उच्छेदनीयास्तेषां हि, वधे दोषो न विद्यते ॥ ८९ ॥” इत्यादिवाक्यगर्भ इति ॥ ३५ ॥ छेदमाह–
तत्सम्भवपालनाचेष्टोक्तिश्छेद इति ॥ ३६ ॥ (९४ )
तयोः - विधिप्रतिषेधयोः अनाविर्भूतयोः सम्भवः प्रादुर्भावः प्रादुर्भूतयोश्च पालना-रक्षारूपा ततः तत्सम्भवपालनाया चेष्टा - भिक्षाटनादिबाह्यक्रियारूपा तस्या उक्तिः छेदः, यथा कषशुद्धावप्यन्तरामशुद्धिमाशङ्कमानाः सौवर्णिकाः सुवर्णगोलिका छेदमाद्रियन्ते तथा कषशुद्धावपि धर्मस्य छेदमपेक्षन्ते स च छेदा विशुद्धबाह्यचेष्टारूप:, विशुद्धा च चेष्टा सा यत्रास|न्तावपि विधिप्रतिषेधाववाधितरूपौ स्वात्मानं लभेते, लब्धात्मानौ चातीचारलक्षणापचारविरहितौ उत्तरोत्तरां दृद्धिमनुभवतः, सा यत्र धर्मे चेष्टा सप्रपञ्चा प्रोच्यते स धर्मश्छेदशुद्ध इति ॥ ३६ ॥ यथा कषच्छेदशुद्धमपि सुवर्णं तापमसहमानं कालिकोन्मीलनदोषान्न सुवर्णभावमश्रुते, एवं धर्मोऽपि सत्यामपि कषच्छेदशुद्धौ तापपरीक्षामनिर्वहमाणो न स्वभावमासादयत्यतः तापं
प्रज्ञापयन्नाह -
उभयनिबन्धनभाववादस्ताप इति ॥ ३७ ॥ ( ९५ )
उभयोः - कषच्छेदयोः अनन्तरमेवोक्तरूपयोः निबन्धनं परिणामिरूपं कारणं यो भावो - जीवादिलक्षणः तस्य वादःप्ररूपणा, किमित्याह - तापोऽत्र तधर्मपरीक्षाधिकारे, इदमुक्तं भत्रति यत्र शास्त्रे द्रव्यरूपतया अमच्युतानुत्पन्नः पर्यायात्मकतया च प्रतिक्षणमपरापरस्वभा वारकन्दनेन अनित्यस्वभावो जीवादिररुस्थाप्यते स्यात्तत्र तापशुद्धिः, यतः परिणामिन्येवात्मादौ
***%*469)****