SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ धर्मबिन्दा अ.२7 तापा IRशा 善本字投影本本白髮%左 तथाविधाशुद्धपर्यायनिरोधेन ध्यानाध्ययनाद्यपरशुद्धपर्यायप्रादुर्भावादुक्तलक्षणः कषो बाह्यचेष्टाशुद्धिलक्षणश्च छेद उपपद्यते, न पुनरन्यथेति ॥ ३७॥ एतेषां मध्यात्को बलीयान् इतरो वा इति प्रश्ने यत्कर्तव्यं तदाह अमीषाम-तरदर्शन मिति ॥ ६८॥ (९६) 'अमीषां' त्रयाणां परीक्षाप्रकाराणां परस्परमन्तरस्य-विशेपस्य समर्थासमर्थत्वरूपस्य दर्शनं कार्यमुपदेशकेन ॥३८॥ तदेव दर्शयति ___ कषच्छेदयोरयत्न इति ॥ ६९ ॥ (९७) कषच्छेदयोः परीक्षाक्षमत्वेन आदरणीयतायाम् 'अयत्नः' अतात्पर्य मतिमतामिति ॥ ३९ ॥ कुत इत्याह तद्भावेऽपि तापाभावेऽभाव इति ॥ ४०॥ (९८) तयो:-कपच्छेदयोः भाव:-सत्ता तद्भावः तस्मिन् , किं पुनरतद्भाव इत्यपिशब्दार्थः, किमित्याह-तापाभावे' उक्तलक्षणतापविरहे 'अभावः' परमार्थतः असत्तेव परीक्षणीयस्य, न हि तापे विघटमानं हेम कषच्छेदयोः सतोरपि स्वं स्वरूपं प्रतिपत्तुमलं, जातिसुवर्णत्वात्तस्य ॥ ४० ॥एतदपि कथमित्याह तच्छुद्धौ हि तत्साफल्यमिति ॥ ४१ ॥ (९९) 'तच्छुडौ' तापशुद्धौ ‘हिः' यरमात् 'तत्साफल्यं' तयोः-कषच्छेदयोः सफलभावः, तथाहि-ध्यानाध्ययनादिकोऽर्यों विधीयमानः प्रागुपातकर्मनिर्जरणफल:, हिसादिकश्च प्रति पिध्यमानो नवकर्मोपादाननिरोधफलः, बाह्यचेष्टाशु ॥२३॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy