________________
द्विश्वानयोरेवानाविर्भूतयोः आविर्भवनेनाविर्भूतयोश्च परिपालनेन फलवती स्यात्, न चापरिणामिन्यात्मन्युक्तलक्षणों कषच्छेद स्वकार्यं कर्तुं प्रभविष्णू स्यातामिति तयोः तापशृद्धादेव सफलत्वमुपपद्यते न पुनरन्यथेति ॥ ४१ ॥ ननु फलविकला वपि तौ भविष्यत इत्याह
फलवन्तौ च वास्तवाविति ॥ ४२ ॥ (१००)
उक्तलक्षणफलभाजी सन्तौ पुनः या कपच्छेदौ तौ वास्तवौ कपच्छेदौ भवतः, स्वसाध्यक्रियाकारिणो हि वस्तुनो वस्तुत्वमुशन्ति सन्तः ॥ ४२ ॥ विपक्षे बाधामाहअन्यथा याचितकमण्डनमिति ॥ ४३ ॥ (१०१)
' अन्यथा फलविकलौ सन्तौ वस्तुपरीक्षाधिकारे समवतारितावपि तौ याचितकमण्डनं वर्त्तते इति, परकीयत्वसम्भावनोपहतत्वात् कुत्सितं याचितं याचितकं तच्च तन्मण्डनं च कटककुण्डलादि आभरणविशेषो याचितकमण्डनम्, द्विविधं ह्यलङ्कारफलं - निर्वाहे सति परिशुद्धाभिमानिकसुखजनिका स्वशरीरशोभा कथञ्चिनिर्वहणाभावे च तेनैव निर्वाहः, न च याचितकमण्डने एतद्विनयमप्यस्ति परकीयत्वात्तस्य, ततो याचितकमण्डनमिव याचितकमण्डनं इदमुक्तं भवति - द्रव्यपर्यायोभयस्वभावे जीवे कपच्छेदौ निरुपचरिततया स्थाप्यमानौ स्वफल प्रत्यवन्ध्य सामर्थ्यावेव स्यातां, नित्याद्येकान्तवादे तु स्ववादशोभा तद्वादिभिः कल्प्यमानावप्येतौ याचितकमण्डनाकारौ प्रतिभासेते न पुनः स्वकार्यकराविति ॥ ४३ ॥ आह- अवगतं यथा कषच्छेदताशुद्धः श्रुतधर्मो ग्राह्यः परं किम्मतृकोऽसौ प्रमाणमिति व्यतिरेकतः साधयन्नाह -
泰亨、众* 众举众指卓中