________________
धर्मबिन्दु
॥२४॥
六字令》診会》全》
नातत्त्ववेदिवादः सम्यग्वाद इति॥४४॥ (१०२) 'न' नैव अतत्त्ववेदिनः साक्षादेव वस्तुतत्त्वज्ञातुं शीलस्य पुरुषविशेषस्य अर्वाग्दर्शिन इत्यर्थः 'वाद: वस्तुपणयन अतत्ववेदिवादः, किमित्याह-'सम्यग्वादो' यथावस्थितार्थवादः, साक्षादवीक्षमाणेन हि प्रमात्रा प्रोक्तं जात्यन्धचि
करनरालिखितचित्रकर्मपद्यथावस्थितरूपविसंवादेन असमञ्जसमेव शास्त्रं स्यादिति कथं तद्भाषितं वस्तु अविपरीतरूपता प्रतिपत्तुमुत्सहते ? इति । ४४ ॥ सम्यग्वादताया एवोपायमाइ
बन्धमोक्षोपपत्तितस्तच्छुद्धिरिति ॥ ४२ ॥ (१०३) बन्धो-मिथ्यात्वादिहेतुभ्यो जोवस्य कापुद्गलानां च वड्ययःपिप्डयोरिव क्षीरनीरयोरिव वा परस्परमविभागपरिणामेनावस्थानं मोक्षः-पुनः सम्यग्दर्शनज्ञानचारित्रेभ्यः कर्मणामत्यन्तोच्छेदः, ततो बन्धश्च मोक्षश्च बन्धमोक्षौ | तयोः उपपत्तिः-घटना तस्याः सकाशात् तच्छुद्धिः-वस्तुवाद निर्मलता चिन्तनोया, इदमुक्तं भवति-यस्मिन् सिद्धान्ते बन्धमोक्षयोग्य आत्मा तैस्तै विशेषनिरूप्यते स सर्ववेदिपुरुषप्रतिपादित इति कोविदैनिश्चीयते इति ॥४५॥ इयमपि बन्धमोक्षोपपत्तिर्यथा युज्यते तथाऽऽह
इयं बमानबन्धनभाव इति ॥ ४६॥ (१०४) 'इयं' बन्धमोक्षोपपत्तिः बध्यमान य वन्धनस्य च-वक्ष्यमाणस्य भावे-सद्भावे सति भवति ॥ ४६॥ कुत इत्याह
कल्पनामात्रमन्यथेति ॥४७॥ (१०५)
॥२४॥