________________
Shri Mahin Aradhana Kendra
श्रीदे० चैत्यश्रीधर्म० संघाचारविधौ
॥ २६ ॥
www.kobatirth.org
Acharya Shri Kailashauri Gyanmandir
व्याख्यातं श्रोतृजनाद्यवस्थितिहेतुतया पीठिकाकल्पं मंगलाभिधेयादि । इह च प्रतिदिनानुष्ठेयं चैत्यवंदनादिकं संघस्याचारविधिं वक्ष्यामीत्युक्तं, तत्र यावत् 'साहूण गिहत्थाण य सवाणुट्टाणमूलमवायं । चिइवंदणमेत्र जओ ता तम्मि वियारणा जुत्ते ।। १ ।। " ति वचनात् 'सामाइय ठिएहिवि चउवीसं थवेयव्वे'त्यावश्यक चूर्णिवचनाच्च प्रथमं चैत्यवंदनाविधिं विभणिषुर्भाष्यकारः शास्त्रमुखापरपर्यायं तद्द्वारगाथाचतुष्टयमाह
दहतिग १ अहिगमपणगं २ दुदिसि३ तिहुग्गह४ तिहा उ वंदणया ५ । पणिवाय ६ नमुक्कारा ७ वण्णा सोलस य सीआला ८ ॥ २ ॥ इगसीइसयं तु पया सगनउई संपया उ पण दंडा ।
बार अहिगारा चउवंदणिज सरणिज चउह जिणा ॥ ३ ॥
ari o १६ निमित्तट्ट१७ वारस हेऊ अ १८ सोल आगारा १९ गुणवीस दोस २० उस्सग्गमाण २१ थुत्तं च २२ मगवेला २३ ||४||
दस आसायणचाओ एवं चिइवंदणाइठाणाणि । चउवीसदुवारेहिं दुसहस्सा हुंति चउसगरा |||५|| इह सामान्येव साधु श्रावकादिसबहुमानजिनभवनप्रवेशादिसमयविधीयमान नैषेधिक्यादिप्रणिधानपर्यवसानसकलचैत्यवंदनाविधानप्रतिपादनप्रधानं त्रिंशत्स्थानक निबद्धदशत्रिकाख्यं प्रथमद्वारं 'दहतिय'त्ति - दशेति दश संख्यानि त्रिकाण - नैषेधिकीत्रयादिरूपाणि यत्र तद् दशत्रिकं, वक्ष्यति च 'तिनि निसीही' इत्यादि १, अत्र च सर्वत्र विभक्तिलोपादिकं प्राकृतलक्षणवशादवसा
For Private And Personal
चैत्यवन्दनाद्वाराणि
॥ २६ ॥