Book Title: Devvandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 487
________________ Shrinedin Aradhana Kendra www.kobatirth.org Acharya Shri Ka l suri Gyanmandir श्रीदे० merpustulaingitims meanind चैत्यश्रीधर्म० संघाचारविधौ | ॥३९०॥ साक्षिकत्वासिद्धेः,चूर्णिकारेण तथैव व्याख्यातत्वानिश्चीयते,तच्चैतद् देवसक्खियंतिसूत्रप्रामाण्यात् ,एवमेव पूर्वापरविरोधाभावाद्, सुरस्मरणउक्तं च सूचकत्वं ललितविस्तरायामप्यस्य, तथा चोक्तं "व्याख्यातं सिद्धेभ्यः इत्यादि सूत्र"मिति, तथा इदमेव वचनं ज्ञापक- सिद्धिः मिति, वचनं सूत्रं च पर्यायौ, एवं च सूत्रसिद्धा अप्यते नव अधिकारा इति सिद्धं, ननु च ज्ञातं तावत् प्रथमतृतीयचतुर्थपंचमषष्ठसप्तमाष्टमनवमद्वादशेति नवाधिकारा एवं सिद्धांताद्यनुसारेण भण्यंते,परं भवद्भिर्बार अहिगारा इति प्राक् प्रतिज्ञातं ततः शेषाः कुतः प्रामाण्यात् पठयंते इत्याशंक्याह-'तिन्नि सुये त्यादि, त्रयोऽधिकाराः पुनः 'सुय'त्ति 'ते लुग्वे'ति पूर्वपदस्थवदुशब्दलोपात् ये बहुश्रुतास्तेषां पारंपर्येण-गीतार्थपूर्वाचार्यसंप्रदायेन भयंते,पारंपर्यागतस्यार्थस्य स्वमत्या निषेधयितुमशक्यत्वात् ,तनिषेधे नि|सवमार्गानुयायितापत्तेः, उक्तं च द्वितीयांगनियुक्तौ-आयरियपरंपरएण आगयं जो उ अप्पबुद्धीए । कोवेइ छेयवाई जमालिनासं स नासिहिइ॥१॥ति, अशठाचरित्वेन च आज्ञारूपत्वात् , तथापि निषेधे जिनाशातनाप्रसंगात् , तथा च कल्पभाष्य-आयरणाविहु आणा अविरुद्धा चेव होइ आणत्ति । इहरा तित्थयरासायणत्ति तल्लक्खणं चेय।।१।।मित्यादि, अथवा सुयपरंपरयत्ति यथा श्रुतस्य व्याख्यानं नियुक्तिस्ततोऽपि भाष्यचूादयः एवं श्रुतपारंपर्येग,अयमर्थः-यथा सूत्रे चैत्यवंदनातपः श्रुतस्तवं यावदुक्तं, नियुक्तौ तु सिद्धाण थुई य किइकम्मति श्रुतस्तवस्योपरि सिद्धस्तुतिर्भणिता, चूण्णौँ तु सिद्धस्तुतेरप्युपरि श्रीवीरस्तुतिद्वयं व्याख्याय भणितं-'जहा एए तिन्नि सिलोगा भन्नति,सेसा जहिच्छाए'त्ति,ततश्च यथा नियुक्त्यादिव्याख्याताः सिद्धादिगाथास्तिस्रो भण्यंते तथा उज्जयंताद्यपि भण्यते, चूर्णिणकारेणानिषिद्धत्वादिच्छाद्वारेणानुज्ञातत्वाच्च, तथाहि-सेसत्ति, अनेन उज्जयंतादिगाथास्तिस्रो प्रतिपादिताः, असतो भणनाभावात् , जहिच्छाए इत्यनेन तु वंदनकरणेच्छावतां उज्जितादिगाथामणने स्वाभिमतत्वं द.|| ॥३९०॥ y naminlalmmaNaIA For Private And Personal

Loading...

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560