Book Title: Devvandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mohain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalah
Gyanmandir
स्तुतयः
श्रीदे० चैत्यश्रीधर्मसंघाचारविधौ | ॥३९८॥
बलनिवृत्तिर्यस्य सः, ततो द्वंद्वः, च्युतं-च्यवनं । समवसरणस्थं स्तौति-'चतुरास्यमित्यादि,चतुष्प्रकारैर्वृषभैः-इंद्रैः सेवितं,देवानां | चतुर्विधत्वेन तत्स्वामिनामपि चातुर्विध्यमुक्तं, यद्वा देवानां वृषाणः-इंद्राः वृषाणः 'ते लुग्वे ति देवपदलोपः, चतुर्विधो धर्मो यस्य सः,सहेया-श्रिया यः स से अवितः-कांतिमान् , ततो द्वंद्वः।। अष्टापदस्तुतिमाह-'जिनेंद्राणां जिने'त्यादि,श्यामा-प्रियंगुः कल्याणं-स्वर्ण अन्ज-तोत्पलमत्र गाह्यं अकल्याणं-अशिवं हिमप्रभः-चंद्रः। प्रत्येकं चतुर्विंशतिं जिनान् स्तौति-"विलोक्य विकलचांभोज'मित्यादि,विकचं-श्रमणभावेन लुंचितकेशं यद्वा विकचं-विकसितं अंभोज-पद्यं तद्वत् कनति-शोभते यत्तदंभोज. ततोबहुव्रीहिः,उत्कायते-उत्सुको भवति॥'तवानीशे'त्यादि,नाथति-नाथ इवाचरति योगक्षेमकारी भवति अहितो-वैरी स्वाभयास्वदेहप्रभया जितं निष्कचूर्ण येन,अपनाथति-पीडयति । 'सनातनाये'त्यादि, सनातनाय-शाश्वताय शश्वत्सुखाय अभव-असंसार शंभो असंभव-अजन्मन् ।। 'दुष्कृत'मित्यादि,स्य-छिद्धि। 'अज्ञानतिमिरध्वंसे'त्यादि,शुद्धमते-शासनमते इनते-इनवत् आदित्यवचरतीति इनत् तस्मै, असुमता-प्राणिना इन-स्वामिन् ते-तुभ्यं । 'त्वां नमस्यंती'त्यादि,मनोहारिणी प्रभा यस्य पद्मवत् प्रभारुचिर्यस्यारुणेत्यर्थः ईशते-नाथीभवंति । 'सद्भक्त्या य' इत्यादि, शोभने पार्थे यस्य, न पुनर्भवः संसारस्य जन्म वा यस्य, | अस्ते जन्ममरणे अपुनर्भवं-मोक्षं । 'सहर्षा' इत्यादि,अंगेति कोमलामंत्रणे हे तव मुख-उपायं चारित्राद्यात्मकं तन्मूलत्वात् स्व
र्गापवर्गादिसौख्यानां चंद्रप्रभावत् निर्मलं अंगं यस्य, ते भव्याः। 'सदा स्वपादे त्यादि, शोभनविधे सुष्टु विधया-सुप्रकारेण | ईहितं-वांछितं चेष्टितं वा क्रियाद्वारेण समाचरति । 'यथा त्व'मित्यादि, सोमः-शीतलः, सह उमया-कीर्त्या सोमः अहसहृतवान् सोमो-रौद्रः सोमो-गौरीयुतः। 'तं वृणोती'त्यादि, स्वयंभुष्णु-अप्रार्थितमपि स्वयंभवनशीलं श्रेयो-भद्रं यस्य तं, बहु
॥३९८॥
For Private And Personal

Page Navigation
1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560