Book Title: Devvandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri M
श्रीदे० चैत्य० श्री.
धर्म० संघाचारविधौ
॥४३३॥
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailas
दिट्ठो जोई तेणं पडिवनं तस्स सीसत्तं ।। ७५ ।। गाढग्लानोऽन्येद्युस्तेन प्रगुणीकृतो ददौ मुदितः । अंजण सिद्धिं जोई तस्स य भो विजय ! सो अहयं ।। ७३ ।। नवरं तेनेदं मे कथितं कस्यापि मा स्म कथय इमाम् । इहरा तुम्भं सिद्धी विहडेही पिसुणमितुव्व ॥७७॥ अंजनबलेन राजेश्वरादिशुद्धांतसंचरणशीलः । भवियब्वयाइ केणवि नाओ नीओ इममवत्थं ||७८ || नवरं केनावि पुराकृतेन शुभसंचयेन तव दृष्टौ । अमयसमाए पडिओऽम्हि गोयरं जीविओ तेण ।। ७९ ।। त्वत्कृतशांतिजिनेशस्तवनस्तुतिविदितपूर्व्वभवचरितः । जाओ समणो ता विजय ! होउ तुह धम्मलाभोति ||८०|| विजयो विस्मयचेता इदमाख्यात् नरपतेरसौ प्राह । सिट्ठिीवर ! चित्तचरिया पुरिसा को पञ्चओ इत्थ ॥८१॥ शासनवृत्तांतमसौ प्रत्यूवेऽचीखनन् नृपतिराशु । तट्ठाणं पत्चाई च सासणाई जहु ताई ॥८२॥ तदनु नृपः पुलकिततनुरतनुप्रमदः समेत्य तत्र मुनिम् । तं भतीइ नमित्था इय साहू कहइ धम्मकहं ॥ ८३ ॥ " आत्माऽयमनल्पविकल्प कल्पनोत्पन्नपापपरिणामः । हरिकरिविसविसहरसत्तुणोऽवि दूरं विसेसेह ॥ ८४ ॥ यस्मात् करिहरिमुख्या रुष्टा अपि ददति मरणमेकभत्रम् | अप्पा उ दुप्पउत्तो देइ अणंताई मरणाई || ८५॥ किंच- अप्पा नई वेतरणी, अप्पा मे कूडसामली । अप्पा कामदुहा धेनू, अप्पा मे नंदनं वनं ॥ ८६ ॥ अप्पा कत्ता विकत्ता य, दुहाण य सुहाण य । अप्पा मित्तममित्तं च दुष्पट्ठियसुपट्ठियं ||८७|| तद्भव्यैरयमात्मा जेतव्यो मुक्तिमिच्छुमिः सततम् । जेण जिओ चिय आया तेण जियं तिहुयणंपि जओ ॥८८॥ जो सहस्सं सहस्साणं, संगामे दुअए जिणे । एगं जिणिज अप्पाणं, एम से परमो जओ ॥ ८१||" इत्थं वचः स्वयंभूदत्तस्य मुनेर्निशम्य साम्यकरम्। बुद्धा बहवो जीवा जाया जिणसासणे भत्ता ॥ ९० ॥ राजाऽपि देशविरतिं प्रतिपद्यैतान् दशाग्रहारांस्तु । सासणलिहिए सिरिसंतिपूयहे पणामेइ ॥ ९१ ॥ विजयोऽपि जिनायतने निजं कुटुम्बं विधाय सौस्थ्यमनाः । तस्स मुणिस्स समीवे पडिवजह चारु
For Private And Personal
ri Gyanmandir
विनयश्रेष्ठिवृत्तम्
॥४३३॥

Page Navigation
1 ... 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560