Book Title: Devvandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Main Aradhana Kendra
श्रीदे० चैत्य०श्रीधर्म० संघा चारविधौ
॥४३६॥
www.kobatirth.org
Acharya Shri Kailuri Gyanmandir
च साधूनाश्रित्य वेलासप्तकनियमिता चैत्यवंदना प्रदर्शिता, अथ गृहस्थानाश्रित्याहपडकमओ गिहिणोऽविहु सगवेला पंचवेल इयरस्स । पूयासु तिसंझासु य होइ तिवेला जहन्नेणं ॥ ४९ ॥
प्रतिक्रामतः - उभयसंध्यमावश्यकं कुर्वाणस्य गृहिणः - श्रावकादेः सप्त वेला चैत्यवंदना भवत्यहोरात्रमध्ये, यथा द्वे द्वयोराव श्यकयोः द्वे च स्वापावबोधयोः त्रिकालपूजानंतरं च तिस्रथेति सप्त, अपि संभावने, संभाव्यते ह्येतदेवं, अन्यथा (एका) ssवश्यककरणे पट्, स्वापादिसमयावंदने पंचादिरपि प्रभूतदेवगृहादौ वा अधिकाऽपि, पंचवेला इतरस्य - अप्रतिक्रामकस्य यथा द्वे स्वापावबोधयस्तिस्रः प्रतिसंध्यं पूजानंतरं, तथा जघन्येन श्रावकस्य तिस्रो वेला चैत्यवंदना भवति कर्त्तव्येति शेषः, कथं १, त्रिसंध्यासु यास्तिस्रः पूजास्तासु, तदनंतरमित्यर्थः, एतेन श्राद्धस्य त्रिकालपूजाऽप्यावेदिता, चशब्द उक्तानुक्तसमुच्चयार्थः, तेन यदाऽपि पूजा न संभवति तथाऽपि वेलात्रयं देवा वंदनीयाः, तथा याः पूर्वाहूणे गृहचैत्य चैत्यगृहादिषु वंदनास्ताः प्रातःसंध्यावंदनायां निपतंति, तदनंतरं माध्याह्निक्यां, ततस्तु प्रदोषसंध्यायां, तथा चागमः- “भो भो देवाणुप्पिया ! अज्जप्पभिईए जावजीवं तिकालियं अणुतावले गग्गचित्तेणं चेइए वंदेयव्वे, इणमिव भो मणुयत्ताओ असुइअसासयखणभंगुराओ सारंति, तत्थ पुव्वण्हे ताव उदगपाणं न काय जाव चेड़ए साहू य न बंदिए, तहा मज्झण्हे ताव असणकिरियं न कायव्वं जाव चेइए न बंदिए, तहा अवरण्हे चैव तहा कायव्यं जहा अदिएहिं चेइएहिं नो सेजायलमइकमिज 'ति । अत्र संप्रदायः - अस्थि सुरठ्ठाविसओ विसयसयविरायमाणनय विसरो । | सरसफल कलियफलिओ लयलीण मुणिंदगिरिसिहरो || १ | सत्तंजयसेलेसो सेलेसीकरणसालिसो तत्थ । भवियाण निव्वुइकसे तह कयल हुपंचसरमरणो ॥ २ ॥ जो अट्ठ जोयणाई समूसिओ पत्ररओसहिसमिद्धो । दसजोयणविच्छिन्नो सिहरे म्रले य पन्नासं ॥ ३ ॥ अविय
For Private And Personal
गृहि चैत्यवन्दनासंख्या
॥४३६॥

Page Navigation
1 ... 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560