Book Title: Devvandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 552
________________ Shri श्रीदे० चैत्य० श्रीधर्म० संघा चारविधौ 1184811 Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashagaysuri Gyanmandir 'देवेन्द्रवृंद महित' पूजितं आकांक्षितं वा, अथवा, देवेन्द्रा- देवेंद्रसूरिनामान आचार्याः विंदा- विचारका 'विदिंपू विचारणे' इति वचनात्, विधिस्वरूपादिज्ञापका इत्यर्थः, यत्र तद्देवेन्द्रविंद, अयमर्थः - तीर्थकरप्रज्ञापितं गगधराद्युक्तं बहुश्रुतपारंपर्यायातं चैत्यवंदनाया विधिस्वरूपादि श्रीदेवेन्द्रसूरिभिर्भाष्यतया प्रदर्शितं न पुनः किमप्यत्र नूतनं विरचितमिति भावः । एवं च यत् प्राक् प्रतिज्ञातं ' बहुवित्तिभासचुण्णी सुयाणुसारेण बुच्छामि' इति तदनेन समर्थितं भाष्यकृता स्वनाम च ज्ञापितं, कथं प्रदर्शितमित्याह - 'अधिक' कं ज्ञानं तेन अधिगतं अधिकं, 'विभक्ती'त्यव्ययीभावः तेन अधिकं, 'वा तृतीयाया' इत्यमादेशः, यथा स्वबोधानुमानेनाधिगतं तथोपनिबध्य दर्शितमित्यर्थः, परमं - उत्तमं देवेन्द्राचितकांक्षितत्वात्, यद्वा परा - प्रकृष्टा मा - लक्ष्मीः बाह्या समवसरणादिका अभ्यंतरा केवलज्ञानाद्या यत्र तत्परमं तच्च तत्पदं च परमपदं, तीर्थकरपदवीमित्यर्थः, यदागमः - " सामंतो चकहरं चकहरो सुरखइत्तणं कंखे। इंदो तित्थयरत्तं तित्थयरे पुण तिजयसुहए || १|| तम्हा जइ इंदेहिवि कंखिज्जइ एगबद्धलक्खेहिं । इय साणुरागसहिएहिं उत्तमं तं न संदेहो || २ ||" प्राप्नोति -समासादयति लघु-शीघ्रं सः - यथाविधिचैत्यवंदनाकर्त्ता, उक्तं चागमे - "जो पुण दुहउब्विग्गो सुहतण्हालू अलिव्व कमलवणे । इय थुइमंगलजयसद्दवावडो झणझणे किंपि ॥ १ ॥ भत्तिभरनिव्भरो जिणवरिंद पायारविंदजुगपुरओ | भूमीनिट्टवियसिरो कयंजली वावडो भत्तो ॥ १॥ एकंपि गुणं हियए धरिज्ज संकाइसुद्धसंमतो | अक्खुड्डियवयनियमो तित्थयरत्ताइ सो सिज्झे ||३||” प्र-आदिकर्म्मणि, ततश्च यावतीर्थकरत्वं स्यात् तावत् मेघरथवच्चक्रीन्द्रत्वाद्यनुभवति, अथवा परमं पदं परमज्ञानादिचतुष्टय योगाच्छेषं प्राग्वत्, तथा चागमः - "नामपि सयलकंमट्टमलकलंकेहिं विप्पमुक्काणं । तियसिंदचियचलणाण जिणवरिंदाण जो सरइ || १ || तिविहकरणोवउत्तो खणे खणे सीलसंजमुज्जुतो । अविराहियवयनियमो सोऽविहु अइरेण For Private And Personal Sh MEN देववन्दनफलं ॥४५४॥

Loading...

Page Navigation
1 ... 550 551 552 553 554 555 556 557 558 559 560