Book Title: Devvandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 550
________________ Shri Mahavir Jain Aradhana Kendra श्रीदे● चैत्य० श्रीधर्म० संघा चारविधौ ॥४५२॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ददाति, तत्रायं वृहद्भाष्योक्तो विधिः- अट्टूसासपमाणा उस्सग्गा सव्व एव कायव्वा । उस्सग्गसमतीए नवकारेणं तु पारिआ ॥१॥ परमिट्ठनमुकारं सक्कयभासाइ पुण भणइ पुरिसो । चरिमाइमथुइपढमं पाइयभासाइवि न इत्थी || २ || जइ एगो देइ थुई अह गोता थुई पढइ एगो । सेसा उस्सग्गठिअ सुणंति जा सा परिसमत्ता ||३|| बिंबस्स जस्स पुरओ पारद्धा वंदना थुई तस्स । चेइयगेहे सामन्नवंदणे मूलविंचस्स || ४ || इत्थ य पुरिसथुईए वंदइ देवे चउन्विहो संघो । इत्थीथुईइ दुविहो समणीओ साविया चैव ॥५॥ ततो 'लोग'त्ति 'लोगस्सुजोअगरे' भणंति, 'सव्व'त्ति 'सव्वलोए अरिहंतचेइयाण' मित्यादिना प्राग्वत् कायोत्सर्गः क्रियते, पारयित्वा च 'थुइति द्वितीया स्तुतिः सर्वजिनाश्रिता दीयते, ततः 'पुक्खर 'त्ति 'पुक्खरवरदीवड़े' दंडको भणनीयः, तत्कायोत्सर्गानंतरं च 'थुइ'ति तृतीया स्तुतिः सिद्धांतसत्का भणनीया, ततः 'सिद्ध'त्ति 'सिद्धाण' मित्यादि भणित्वा 'वेय'त्ति वेयावच्चगराणमित्यादिना कायोत्सर्गः कार्यः, ततः 'थुई'ति वैयावृत्यकरादिविषयैव चतुर्थी स्तुतिर्दीयते, ततः प्राग्वत् प्रणामपूर्वकं जानुद्वयं भूमौ विन्यस्य करधृतयोगमुद्रया 'नमुत्थु'ति पुनः शक्रस्तवदंडको भणनीयः, तदंते च प्रणामं कृत्वा 'जावंति चि सर्वजिनवंदनाप्रणिधानरूपा 'जावंति चेइयाई' इत्यादिगाथा भणनीया, उक्तं च पंचवस्तुके 'वंदित्वा द्वितीयप्रणिपातदंड कावसाने' इत्यादि, ततः क्षमाश्रमणं दत्वा 'जावंति केवि साहू' इत्यादिना द्वितीयं मुनिवंदनास्वरूपं प्रणिधानं करणीयं, पुनः क्षमाश्रमणं दत्त्वा इच्छाकारेण संदिसह भगवन् ! स्तवन भणउ इति भणित्वा इह स्तोत्रं भणनीयं, ततो मुक्ताशुक्तिमुद्रया 'जयवी 'ति 'जय वीयरायेत्यादि तृतीयं प्रार्थनालक्षणं प्रणिधानं विधेयमिति 'पणदंड थुइचउकग थुइपणिहाणेहिं 'उकोस'ति प्रागुक्तक्रमप्रतिपादिकागाथाक्षरार्थः । अत्र भाष्यकृत्सद्गुरुबहुमानातिशयतः स्वगुरुनाम ज्ञापनागर्भं प्रकृष्टफलदर्शनद्वारेण निगमयन्नाह— For-Private And Personal चैत्यबन्दनाविधिः ॥४५२॥

Loading...

Page Navigation
1 ... 548 549 550 551 552 553 554 555 556 557 558 559 560