Book Title: Devvandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 551
________________ Shi n Aradhana Kendra www.kobatirth.org Acharya Shri Kast u ri Gyanmandie देववन्दनफल चैत्यश्री MEANIm, summitmMINIS श्रीदे धर्म संघाचारविधौ ॥४५॥ सब्वोवाहिविसुद्धं एवं जो वंदए सया देवे । देविंदविंदमहियं परमपयं पावइ लहुं सो॥६३ ॥ सर्वे श्रायकादिविषया ऋद्धिमदनृद्धिमद्गोचरा देशकालाद्यनुगता द्रव्यस्तवमावस्तवस्वरूपा वंदनीयस्तवनीयादिविषयप्रणिधानलक्षणाश्च उपाधयो-धर्मानुविद्धाश्चिंताः 'उपाधिधर्मचिंतन मिति वचनात् , न पुनः सावधैहिकप्रयोजनविषयाः,लोके स्वभावसिद्धा हि ते इति नोपदेशपराः, अप्राप्ते हि शास्त्रमर्थवत् , नहि मलिनः स्नायात् बुभुक्षितो वाऽश्नीयादित्यत्र शास्त्रमुपयुज्यते,अप्राप्ते त्वामुष्मिके मार्गे नैसर्गिकमोहान्धितस्य विलुप्तालोकस्य लोकस्य शास्त्रमेव परमचक्षुरित्येवं सर्वत्राप्यप्राप्ते विषये उपदेशः सफल इति चिंतनीयं, अथ सावद्यारंभेषु शास्त्राणां वाचनिकाऽप्यनुमोदना न युक्ता, यदाहुः-“सावजऽणवजाणं वयणाणं जो न जाणा विसेसं । वोत्तुंपि तस्स न खमं किमंग पुण देसणं काउं?॥१॥" तैर्विशुद्ध-अवदातं सर्वोपाधिविशुद्धं,यद्वा सर्वे-यथावन्नैषेधिक्यकरणादिका दिगवग्रहानवस्थानात्मका जघन्यवंदनैकांगप्रणिपातैकनमस्कारादिविषया उच्छासाद्याकारमोक्षादिलक्षणाश्च उपाधयः-| अपवादप्रकारास्तैर्विशुद्धं-अकलंकितमिति भावः,देशकालाद्यौचित्येन यथाप्रस्तावनियोजितस्यापवादस्योत्सर्गफलदायितयोत्सर्गविशेषरूपत्वात् , 'दव्वाइएहिं जुत्तस्सुस्सगो तदुचिअं अणुढाणं । तेहिं रहियमववाओ जहोचियं जुत्तमुभयपि ॥१॥ एवं पूर्वोक्तनीत्या यो भव्यप्राणी वंदते सदा-अहर्निशं यावज्जीवाभिग्रहेण तथैवावश्यकत्वयोगात,तथा च महानिशीथसप्तमाध्ययनसूत्रं-“से भयवं! केण अद्वेणं एवं वुच्चइ जहा णं आवस्सगाणि ?, गोयमा! असेसकसिणट्टकम्मक्खयकारिउत्तमसम्मइंसणचरित्तअञ्चंतघोरवीरुग्मकदुसुदुक्करतवसाहणट्ठाए नियनियविभत्तुद्दिद्वपरिमिएणं कालसमएणं पयंपएणं अहन्निसाणुसमयमाजमं अवस्समेव तित्थयसइसु करिति अणुट्टिजंति उवइसिअंति परूविज्जति सययं एएणं अत्थेणं एवं वुच्चइ गोयमा! जहा आवस्सगाणि ति, देवान-जिनेन्द्रान् | R MPA ॥४५३॥ UPAIMILIATIONSHIKARAN For Private And Personal

Loading...

Page Navigation
1 ... 549 550 551 552 553 554 555 556 557 558 559 560