Book Title: Devvandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mhain Aradhana Kendra
श्रीदे०
चैत्य० श्रीधर्म० संघा चारविधौ
॥४४६॥
www.kobatirth.org
Acharya Shri Kaisuri Gyanmandir
कला कुललयं तंबोलमुग्गालयं, गाली कंगुलिया सरीरधुवणं केसे नहे लोहियं । भत्तोसं तय पित्तवं तदसणे विस्संभणं दामणं, दंतच्छी नह गंडुनासिय सिरोसोतच्छवीणं मलं ॥ १ ॥ मतुंमीलण लीखयं विभजणं भंडार दुट्ठासणं, छाणीकप्पडदालिपप्पडवडीविस्सारणं नासणं । अक्कंडं विगहं सरच्छघडणं तेरिच्छसंठावणं, अग्गीसेवणरंधणं परिखणं निस्सीहियाभंजणं ॥ ४० ॥ छत्तोत्राणहसत्थचामरमणोऽणेगतमभंगणं, सच्चित्ताणमचाय चायमजिए दिट्ठीइ नो अंजलिं । साडेगुत्तरसंगभंग मउडं मोलिं सिरोसेहरं, हुंडा जिण्डुह गिड्डियाइरमणं जोहारभंडिकयं । ४१ ।। रिक्कारं धरणं रणं विवरणं बालाण पल्हत्थियं, पिंडी पायपसारणं पुडुपुडी पंक रओ मेहुणं । जूयं जेमण दुब्भविज वणिजं सिजा जलं मजणं, एमाई अणवञ्जकजमुजुओ वज्जे जिणिंदालए ॥। ४२ ।। तो आह निवो भद्दे ! विकप्प न मए कओ इह हासो । किंतु तुह नच्चमाणीह नेत्र दिट्ठा सिरच्छाया ॥ ४३ ॥ अप्पाउत्ति कलित्ता खलभलिओ वायणाउ तो चुक्को । तं सुणिय मुणियकयसुद्धरंमधंमा भणइ देवी || ४४ || "लद्धं अलद्धपुचं जिणवयणसुभासियं । अमयभूयं । गहिओ सुग्गइमग्गो नाहं मरणस्स बीहेमि ||४५ ॥ पूयंति जे जिणिंदे वयाई धारंति सुद्धसंमत्ता । साहूण दिन्नदाणा न हु ते मरणाउ बीहंति | ४६ ||" इअ भणिय मुणियतत्ता अविसाया सभवणं गया देवी । सद्वाणमधम्मन्नू गओ निवो पुण कसिणवयणो ||४७|| अन्नदिणे कयण्हाणा देवी प्यारिहाणि वत्थाणि । दासीए आणावर उप्पाया दट्टु ते रत्ते ॥ ४८ ॥ इय समऽणुचियाई इमाई इय कोंत्रपरवसा देवी । मुकुरेण हणइ चेडिं संखपएसे मया साऽवि ||४९ ॥ पुण ताई उञ्जलाई चेडीमरणं च दट्ठ चिंतेह | देवी मए अहाहा भग्गं चिरपालियं खु वयं ॥ ५० ॥ तं पुत्रं दुनिमित्तं साहिय रन्नो वयायऽणुन्नवइ । सोऽवि पयंपइ तं जिणधम्मे मे चे विबोहेसि ॥ ५१ ॥ तो तुह दावेमि वयं तीए एवंति मन्निए रन्ना । साऽणुनाया काउं वयं सुरो पढमदिवि जाओ
For Private And Personal
प्रभावतीकथा
॥४४६ ॥

Page Navigation
1 ... 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560