Book Title: Devvandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Man Aradhana Kendra
र्थमुक्तं - "काउस्सग्गं मुक्खपहदेसियं जाणिऊण तो धीरा दिवसाइयारपरिजाणणट्टया ठंति उस्सग्गं ||१|| मोक्षपथः - तीर्थकर, तदुपदेशकत्वेन कारणे कार्योपचारात्, सांप्रतं यदुक्तं 'दिवसातिचारज्ञानार्थ' मिति तत्रोच्यते- विषयद्वारेण तमतिचारं दर्शयन्नाह - सयणासन्नपाणे चेइय जइ सिज कायउच्चारे । समिई भावणगुत्ती वितहायरणे अ अध्यारो || १ || 'चेइय'त्ति चैत्यवितथाचरणे सत्यतिचारः, चैत्यविषयं च वितथाचरणमविधिना वंदनकरणे अकरणे चेत्यादि, 'जइ'ति यतिवितथाचरणे सत्यतिचारः, यतिविषयं वितथाचरणं यथाई विनयाद्यकरणमिति, एषा च त्रिकालचैत्यवंदनामध्ये प्राभातिकसंध्याकालवंदनोच्यते, यतो यतीनामपि दिवामध्ये त्रिसंध्यं चैत्यवंदनाया अवश्यं कर्त्तव्यतयोक्तत्वात्, तथा च महानिशीथसूत्रं “मोयमा ! जे केई मिक्खू वा भिक्खुणी वा संजयविरयपडिहयपञ्चकखायपावकम्मे दिवापभिईओ अणुदियहं जावजीवामिग्गहेणं सुविसत्थे मत्तिनिग्भरे जहुत्तविहीए सुत्तत्थमणुसरमाणे अणनमणे एगग्गचिते तग्गयमणे ससुहज्झवसाए थयथुईहिं न तिकालियं चेइए वंदिआ तस्स णं पायच्छित्तं उवइसिजा २, 'जिमण' चि चैत्यवंदनां कृत्वा भोक्तव्यं, तथा चोक्तं- "चेइएहिं साहूहि य अवंदिएहिं पाराविजा पच्छितं" एषा च मध्याह्नचैत्यवंदना गण्यते३ 'चरिम'त्ति संवरणप्रत्याख्यानानंतरं देवान् वंदेत, उक्तं च- "संवरित्ताणं चेइयसाहूणं वंदणं न करिज्जा पच्छित्तं" एषा सायसंध्याचैत्यवंदनायां निपतति, एवं च दिवामध्ये त्रिकालवंदना यतीनां भवति ४, 'पडिकमण' ति दैवसिकप्रतिक्रमणात् पूर्व देवा वंदनीयाः, तथा च महानिशीथे- "चिइवंदणपडिकमणं गाहा, चेइएहिं अवंदिएहिं पडिक्कमिज्जा पच्छित्तं" ५ 'सुयण'त्ति देवान् वंदित्वा सुप्तव्यं नान्यथा, यदागमः - "चेइएहिं अवंदिएहिं जाव संथारंमि ठाइज्जा पच्छित्तं " ६ 'पडिबोहे' ति प्रभाते प्रतिबुद्धः सन् देवान् वंदते, उक्तं च- "इरिया कुसुमिणुसग्गो जिणमुणिवंदण तहेव सज्झाओ" ति ७ ॥ एवं
श्रीदे० चैत्य० श्रीधर्म० संघा चारविधौ
।।४३५ ।।
www.kobatirth.org
For Private And Personal
Acharya Shri Kailah
uri Gyanmandir
चैत्यवंन्दनसतकम्
॥४३५॥

Page Navigation
1 ... 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560