SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ Shri Man Aradhana Kendra र्थमुक्तं - "काउस्सग्गं मुक्खपहदेसियं जाणिऊण तो धीरा दिवसाइयारपरिजाणणट्टया ठंति उस्सग्गं ||१|| मोक्षपथः - तीर्थकर, तदुपदेशकत्वेन कारणे कार्योपचारात्, सांप्रतं यदुक्तं 'दिवसातिचारज्ञानार्थ' मिति तत्रोच्यते- विषयद्वारेण तमतिचारं दर्शयन्नाह - सयणासन्नपाणे चेइय जइ सिज कायउच्चारे । समिई भावणगुत्ती वितहायरणे अ अध्यारो || १ || 'चेइय'त्ति चैत्यवितथाचरणे सत्यतिचारः, चैत्यविषयं च वितथाचरणमविधिना वंदनकरणे अकरणे चेत्यादि, 'जइ'ति यतिवितथाचरणे सत्यतिचारः, यतिविषयं वितथाचरणं यथाई विनयाद्यकरणमिति, एषा च त्रिकालचैत्यवंदनामध्ये प्राभातिकसंध्याकालवंदनोच्यते, यतो यतीनामपि दिवामध्ये त्रिसंध्यं चैत्यवंदनाया अवश्यं कर्त्तव्यतयोक्तत्वात्, तथा च महानिशीथसूत्रं “मोयमा ! जे केई मिक्खू वा भिक्खुणी वा संजयविरयपडिहयपञ्चकखायपावकम्मे दिवापभिईओ अणुदियहं जावजीवामिग्गहेणं सुविसत्थे मत्तिनिग्भरे जहुत्तविहीए सुत्तत्थमणुसरमाणे अणनमणे एगग्गचिते तग्गयमणे ससुहज्झवसाए थयथुईहिं न तिकालियं चेइए वंदिआ तस्स णं पायच्छित्तं उवइसिजा २, 'जिमण' चि चैत्यवंदनां कृत्वा भोक्तव्यं, तथा चोक्तं- "चेइएहिं साहूहि य अवंदिएहिं पाराविजा पच्छितं" एषा च मध्याह्नचैत्यवंदना गण्यते३ 'चरिम'त्ति संवरणप्रत्याख्यानानंतरं देवान् वंदेत, उक्तं च- "संवरित्ताणं चेइयसाहूणं वंदणं न करिज्जा पच्छित्तं" एषा सायसंध्याचैत्यवंदनायां निपतति, एवं च दिवामध्ये त्रिकालवंदना यतीनां भवति ४, 'पडिकमण' ति दैवसिकप्रतिक्रमणात् पूर्व देवा वंदनीयाः, तथा च महानिशीथे- "चिइवंदणपडिकमणं गाहा, चेइएहिं अवंदिएहिं पडिक्कमिज्जा पच्छित्तं" ५ 'सुयण'त्ति देवान् वंदित्वा सुप्तव्यं नान्यथा, यदागमः - "चेइएहिं अवंदिएहिं जाव संथारंमि ठाइज्जा पच्छित्तं " ६ 'पडिबोहे' ति प्रभाते प्रतिबुद्धः सन् देवान् वंदते, उक्तं च- "इरिया कुसुमिणुसग्गो जिणमुणिवंदण तहेव सज्झाओ" ति ७ ॥ एवं श्रीदे० चैत्य० श्रीधर्म० संघा चारविधौ ।।४३५ ।। www.kobatirth.org For Private And Personal Acharya Shri Kailah uri Gyanmandir चैत्यवंन्दनसतकम् ॥४३५॥
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy