________________
Shri
M
N
Aradhana Kendra
www.kobatirth.org
Acharya Shri Ka
r
Gyanmandir
चैत्यवन्दनसप्तकम्
चैत्यश्रीधर्म० संघाचारविधौ ॥४३४॥
| चारित्तं ॥९२॥ अन्यत्र चिरं मुनिरपि विहृत्य भव्यान् विबोध्य जिनधर्मे । उप्पचविमलनाणो सिद्धो संमेयसेलमि ॥९॥ एका-
दशांगधारी विजयमुनिः सूरिवैभवसमेतः। पालियवयमकलंक जाओ अमरो पढमकप्पे ॥ ९४ ॥ तत्रामरगिरिनंदीश्वरादिचैत्येषु | जिनवरान् स्तोत्रैः। भत्तीइ संथुणंतो सुहेण पूरेवि निआउं ॥९५॥ च्युत्वा ततो विदेहे जिनसंस्तवनैर्विधूतपापमलः सपरोक्यारपवरो सिद्धं गमिहिइ विजयजीवो ॥९६।। इति निशम्य जनाः! करुणाकरं, विजयवृत्तकमेतदनुत्तरम् । स्वपरयोरुपकारकरं सदा, भणत सार्वपुरः स्तवनं सदा ॥ ९७ ॥ इति विजयश्रेष्ठिदृष्टान्तः ॥ प्ररूपितं 'थुत्तं चति द्वाविंशं द्वारं, सांप्रतं 'सग वेल'त्ति | त्रयोविंशं द्वारं प्रकटयनाहपड़िकमणे चेइय जिमण चरिम पडिक्कमण सुयण पडिबोहे। चिइवंदणाइ जइणो सत्त उ वेला अहोरत्ते॥४८॥
यतेः-साधोरिति-पूर्वार्धोक्तरीत्या अहोरात्रमध्ये सप्त वेला जघन्यतोऽपि चैत्यवंदना कर्त्तव्यैव, अन्यथाऽतिचारसंभवात् , तदकरणे प्रायश्चित्तस्य भणनाद् , आगमप्रामाण्यात् अधिकत्वनिषेधः, पर्वादिषु विशेषतो वंदनाभणनात् प्रतिषेधे तु प्रायश्चित्तापतेश्व, तथा चागमः-"जिणचेइए वंदमाणस्स या संथवेमाणस्स वा पंचपयारं सज्झायं पयरेमाणस्स वा विग्धं करिजा पच्चित्तं" | एतच्च तुशब्दो विशेषयति, तत्र 'पडिक्कमणे'त्ति प्राभातिकावश्यकावसाने एका चैत्यवंदना, तथा च मूलाऽऽवश्यकटीका "तओ तिनि थुईओ जहा पुग्विं, नवरमप्पसद्दगं दिति, तओ देवे वंदति, तओ बहुवेलं संदिसावंति"त्ति १ 'चेइय'त्ति द्वितीया चैत्यवंदना चैत्यगृहवेलायां, मक्तादिग्रहणार्थमुपयोगकरणपूर्वमित्यर्थः, उक्तं च महानिशीथे सप्तमाध्ययाने यतिदिनचर्याप्रस्तावे 'चेइएहि अवंदिएहिं उवयोगं करिजा पच्छित्त' तथा मूलावश्यके कायोत्सर्गनियुक्तिवृत्त्योदिवसातिचारालोचना
॥४३४॥
For Private And Personal