SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ Shri M श्रीदे० चैत्य० श्री. धर्म० संघाचारविधौ ॥४३३॥ Aradhana Kendra www.kobatirth.org Acharya Shri Kailas दिट्ठो जोई तेणं पडिवनं तस्स सीसत्तं ।। ७५ ।। गाढग्लानोऽन्येद्युस्तेन प्रगुणीकृतो ददौ मुदितः । अंजण सिद्धिं जोई तस्स य भो विजय ! सो अहयं ।। ७३ ।। नवरं तेनेदं मे कथितं कस्यापि मा स्म कथय इमाम् । इहरा तुम्भं सिद्धी विहडेही पिसुणमितुव्व ॥७७॥ अंजनबलेन राजेश्वरादिशुद्धांतसंचरणशीलः । भवियब्वयाइ केणवि नाओ नीओ इममवत्थं ||७८ || नवरं केनावि पुराकृतेन शुभसंचयेन तव दृष्टौ । अमयसमाए पडिओऽम्हि गोयरं जीविओ तेण ।। ७९ ।। त्वत्कृतशांतिजिनेशस्तवनस्तुतिविदितपूर्व्वभवचरितः । जाओ समणो ता विजय ! होउ तुह धम्मलाभोति ||८०|| विजयो विस्मयचेता इदमाख्यात् नरपतेरसौ प्राह । सिट्ठिीवर ! चित्तचरिया पुरिसा को पञ्चओ इत्थ ॥८१॥ शासनवृत्तांतमसौ प्रत्यूवेऽचीखनन् नृपतिराशु । तट्ठाणं पत्चाई च सासणाई जहु ताई ॥८२॥ तदनु नृपः पुलकिततनुरतनुप्रमदः समेत्य तत्र मुनिम् । तं भतीइ नमित्था इय साहू कहइ धम्मकहं ॥ ८३ ॥ " आत्माऽयमनल्पविकल्प कल्पनोत्पन्नपापपरिणामः । हरिकरिविसविसहरसत्तुणोऽवि दूरं विसेसेह ॥ ८४ ॥ यस्मात् करिहरिमुख्या रुष्टा अपि ददति मरणमेकभत्रम् | अप्पा उ दुप्पउत्तो देइ अणंताई मरणाई || ८५॥ किंच- अप्पा नई वेतरणी, अप्पा मे कूडसामली । अप्पा कामदुहा धेनू, अप्पा मे नंदनं वनं ॥ ८६ ॥ अप्पा कत्ता विकत्ता य, दुहाण य सुहाण य । अप्पा मित्तममित्तं च दुष्पट्ठियसुपट्ठियं ||८७|| तद्भव्यैरयमात्मा जेतव्यो मुक्तिमिच्छुमिः सततम् । जेण जिओ चिय आया तेण जियं तिहुयणंपि जओ ॥८८॥ जो सहस्सं सहस्साणं, संगामे दुअए जिणे । एगं जिणिज अप्पाणं, एम से परमो जओ ॥ ८१||" इत्थं वचः स्वयंभूदत्तस्य मुनेर्निशम्य साम्यकरम्। बुद्धा बहवो जीवा जाया जिणसासणे भत्ता ॥ ९० ॥ राजाऽपि देशविरतिं प्रतिपद्यैतान् दशाग्रहारांस्तु । सासणलिहिए सिरिसंतिपूयहे पणामेइ ॥ ९१ ॥ विजयोऽपि जिनायतने निजं कुटुम्बं विधाय सौस्थ्यमनाः । तस्स मुणिस्स समीवे पडिवजह चारु For Private And Personal ri Gyanmandir विनयश्रेष्ठिवृत्तम् ॥४३३॥
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy