Book Title: Devvandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
n
श्रीदे० चैत्यश्रीधर्म संघाचारविधौ | ॥४४२॥
क्खियसयलजंतुसंताणा । निहविअअट्ठकम्मा जाया संकलियसिवसंगा ।। ८७ ॥ कांतिश्रीरिति चैत्यवंदनमहोरात्रस्य मध्ये सदा, आशातनाः वेलाः सप्त वितन्वती समभवत् श्रेयःश्रियामाश्रयः। तद् भो भव्यजनाः! सनातनसुखप्राप्तप्रतिष्ठे यथाशक्येकादिकवारमत्र कुरुत | त्यक्तालसा उद्यमम् ।।८८।। इति कांतिश्रीकथा!! इति व्याख्यातं 'सगवेल'त्ति त्रयोविंशतितमं द्वार,संप्रति 'दसआसायणचाउत्ति चतुर्विंशं द्वारं व्याचिख्यासुराह
तंबोल१ पाण२ भोयणु३ पाणह४ मेहुन्न५ सुअण६ निटुवणं ७ ।
मुत्तु८ चारं९ जूअं १० वज्जे जिणणाहजगईए (मंदिरस्संतो) ॥ ६१ ॥ ताम्बूलं-पूगपत्रादि चैत्वे नाऽऽस्वादयेत् न च उद्गीर्यात् , एतेन स्वादिमाहारनिषेधः१, पानं जलादेन कार्य, हस्तपादमुखांगक्षालनाभ्यंगोद्वर्तनादेर्वा पानं-रक्षणं कार्य, कुरुकुचादीनां च २ भोजन-अभ्यवहरणमोदनादेर्भक्तोषधफलादेश्चन विधेयं ३ चैत्ये चतुर्विधोऽप्याहारस्त्याज्य इत्युक्तं भवति,एतेन चोपभोगो निषिद्धः,तस्य सकृद्भोग्यत्वाद् अंतरुपयोगिरूपं वा परिभोगं निषेधयति, उपानहौ-पबद्ध पादुके च न परिदध्यात् ४ मैथुनं-मिथुनकर्म सुरतं करस्पर्शादिकां हास्यक्रीडां नासेवेत५ वपनं भूमौ शय्यादिषु च न कुर्यात् ६ निष्ठीवनं-थूकरणं, दंताक्षिनखनासिकास्यशिरःश्रोत्रत्वगादिमलपंकाद्युपलक्षणं चैतत् ७ मूत्रोच्चारं-लघुनीतिबृहन्नीतिं नाचरेत्, आभ्यां च वातपित्तत्वगस्थिरक्ताद्यपवित्रवस्तुनिषेधमाह, द्यूतं चतुरंगशारिनालिकाष्टापदत्रिपदीनवत्रिकदुद्दागंदुकादिकं वर्जयेज्जिनमन्दिरस्पांतः-देवगृहमध्ये१०।। अत्र चैतैर्भोगामिधानतृतीयाशातनाभेदैबृहद्भाष्योक्ता सप्रभेदाऽवज्ञादिका पंचप्रकाराऽप्याशातना प्रभावतीदेवीवद् त्याज्येति प्रदर्शितं, समानजातित्वात् मध्यग्रहणे आद्यतयोरपि ग्रहणाच्च, तच्च भाष्य"जिण-IN ॥४४२।।
T ANHITaluminatanasaninina
alllllilianimatio
CHOTIRATISHTHAIRS
For Private And Personal

Page Navigation
1 ... 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560