Book Title: Devvandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 531
________________ Shri M N Aradhana Kendra www.kobatirth.org Acharya Shri Ka r Gyanmandir चैत्यवन्दनसप्तकम् चैत्यश्रीधर्म० संघाचारविधौ ॥४३४॥ | चारित्तं ॥९२॥ अन्यत्र चिरं मुनिरपि विहृत्य भव्यान् विबोध्य जिनधर्मे । उप्पचविमलनाणो सिद्धो संमेयसेलमि ॥९॥ एका- दशांगधारी विजयमुनिः सूरिवैभवसमेतः। पालियवयमकलंक जाओ अमरो पढमकप्पे ॥ ९४ ॥ तत्रामरगिरिनंदीश्वरादिचैत्येषु | जिनवरान् स्तोत्रैः। भत्तीइ संथुणंतो सुहेण पूरेवि निआउं ॥९५॥ च्युत्वा ततो विदेहे जिनसंस्तवनैर्विधूतपापमलः सपरोक्यारपवरो सिद्धं गमिहिइ विजयजीवो ॥९६।। इति निशम्य जनाः! करुणाकरं, विजयवृत्तकमेतदनुत्तरम् । स्वपरयोरुपकारकरं सदा, भणत सार्वपुरः स्तवनं सदा ॥ ९७ ॥ इति विजयश्रेष्ठिदृष्टान्तः ॥ प्ररूपितं 'थुत्तं चति द्वाविंशं द्वारं, सांप्रतं 'सग वेल'त्ति | त्रयोविंशं द्वारं प्रकटयनाहपड़िकमणे चेइय जिमण चरिम पडिक्कमण सुयण पडिबोहे। चिइवंदणाइ जइणो सत्त उ वेला अहोरत्ते॥४८॥ यतेः-साधोरिति-पूर्वार्धोक्तरीत्या अहोरात्रमध्ये सप्त वेला जघन्यतोऽपि चैत्यवंदना कर्त्तव्यैव, अन्यथाऽतिचारसंभवात् , तदकरणे प्रायश्चित्तस्य भणनाद् , आगमप्रामाण्यात् अधिकत्वनिषेधः, पर्वादिषु विशेषतो वंदनाभणनात् प्रतिषेधे तु प्रायश्चित्तापतेश्व, तथा चागमः-"जिणचेइए वंदमाणस्स या संथवेमाणस्स वा पंचपयारं सज्झायं पयरेमाणस्स वा विग्धं करिजा पच्चित्तं" | एतच्च तुशब्दो विशेषयति, तत्र 'पडिक्कमणे'त्ति प्राभातिकावश्यकावसाने एका चैत्यवंदना, तथा च मूलाऽऽवश्यकटीका "तओ तिनि थुईओ जहा पुग्विं, नवरमप्पसद्दगं दिति, तओ देवे वंदति, तओ बहुवेलं संदिसावंति"त्ति १ 'चेइय'त्ति द्वितीया चैत्यवंदना चैत्यगृहवेलायां, मक्तादिग्रहणार्थमुपयोगकरणपूर्वमित्यर्थः, उक्तं च महानिशीथे सप्तमाध्ययाने यतिदिनचर्याप्रस्तावे 'चेइएहि अवंदिएहिं उवयोगं करिजा पच्छित्त' तथा मूलावश्यके कायोत्सर्गनियुक्तिवृत्त्योदिवसातिचारालोचना ॥४३४॥ For Private And Personal

Loading...

Page Navigation
1 ... 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560