Book Title: Devvandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 529
________________ Shri Nahate in Aradhana Kendra www.kobatirth.org Acharya Shri Ka b uri Gyanmandir विजयकुमारकथा TEL श्रीदे० चैत्यश्रीधर्म० संघाचारविधी ॥४३२॥ मनईहितसौख्यविधानप, पटुवाणिजनौषकृतस्तवनं । वनजोदरसोदरपाणिपदं,पदपद्मविलीनजगत्कमलम् ॥५९॥ मलमांद्यविमुक्तपदप्रभवं, भवदुःखसुदारुणदानधनम् । धनसारसुगंधिमुखश्वसितं, सितसंयमशीलधुरैकवृपम् ॥६०॥ वृषकाननसेवननीरधरं, धरणी. धरवंद्यमनिंद्यगुणम् । गुणवजनताऽऽश्रितसच्चरणं, रणरंगविनिर्जितदेवनरम् ॥६१॥ नरकादिकदुःखसमूहहरं, हरहारतुषारसुकीर्तिभरम् । भरतक्षितिपामितबाहुबलं, बलशासनशंसितसाधुजनम् ॥ ६२॥ जनकाद्यनुरागविधौ विमुखं, मुखकांतिविनिर्जितचंद्रकलम् । कलनातिगसिद्धिसमृद्धिपरं, परभक्तिजना नुत शांतिजिनम् ॥६३।। जिनपुंगवनायक शिवसुखदायक नतदेवेन्द्रमुनीन्द्रवर। त्रिभुवनजनबंधुर भवतरुसिंधुर भवभविनां भव भीतिहर ॥१४॥" इत्थमुदारस्तवनं स भण्यमानं निशम्य विजयेन । सिरिसंतिनामधेयं सुयपुव्वं कत्थवि मइति ॥६५।। ईहापोहगतमना मृच्छों प्राप्यास्तचेतनो भूयः। जाइसरो देवयदिनलिंगवेसो मुणी जाओ॥६६॥ अप्राक्षीदथ विजयो भगवन् ! किं तव चरित्रमिदमसमम् । पुव्वावरं विरुज्झइ ? तो इय साहूवि साहेइ ॥६७।। अत्रैव पुरि पुराऽभूत् सुधामिकः श्रेष्टिनंदनः सोमः । चक्कधरामिहरससिद्धमित्तसंनिज्झमाहप्पा ॥ ६८ ॥ अत्रैव शांतिभवने जीर्णोद्धारं व्यधापयद् विधिना । दिना दसग्गहारा ससासणा चेइए रन्ना ॥६९॥ जिनभवनवामपार्श्वे तिष्ठत्यद्यापि शासनानि किल । सासणदेवीइ अहो खित्ताणि तिहत्थमित्तेण ॥ ७० ॥ श्रीचारुदत्तमुनिवरपार्श्वेऽन्येधुर्गृहीतवान् दीक्षाम् । कासी य दुक्करतरं तवचरणं सुचिरमकलंक | ॥७॥ नवरं च चरमसमये कुड्यांतरवर्त्तमानमिथुनगिरम् । सुच्चा सरागचित्तो मरिउं भूएसु जाओ सो ॥ ७२ ।। च्युत्वा ततः समभवत् कौशाम्यां पुरि पुरोहितसुतोऽसौ । चंडो सयंभुदत्तो पत्तो य कमेण तारुनं ॥७३।। व्यसनशतकेलिभवनं निरसार्यत सोऽथ निजगृहात्पित्रा । बहुनयरेसु भमंतो पत्तो कामरुयनयरंमि ॥ ७४ ॥ आकृष्टयंजनमोहनवशीकरणोचाटनादिकुशलमतिः। HMANDERHISHITAmulti t HIRamam huanil ॥४३२॥ For Private And Personal

Loading...

Page Navigation
1 ... 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560