Book Title: Devvandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 527
________________ Shri Mah in Aradhana Kendra www.kobatirth.org Acharya Shri Kailashersuri Gyanmandir श्रीदे० चैत्यश्रीधर्म० संघाचारविधौ ॥४३०॥ पत्तो वंतरभावं नियनिहिभूमीइ चिहामि ॥२५ ।। तामधुना निधिलोभी विजयस्त्याजयति मामतो मित्र! वारसु जत्तण तयं इय|| || विजयकुभणिय तिरोहिओ देवो ॥२६॥ वृत्तांतमिमं राजा विजयस्याचष्ट सोऽप्युवाचैवम् । देव ! इममत्थसत्थं नियकजकए न गिहामि ॥२७॥ मारकथा | किंतु श्रीमजिनराजमंदिरं सुंदर विधापयितुम् । मा अक्रयत्थो अत्थो भूमीमज्झे मुहा होउ ।।२८॥ इत्यादि युक्तमुक्तो राजा विजयेन समुदितः प्राह । धन्नोऽसि विजय ! जो चेइयत्यमिय उज्जमं कुणसि ॥२९॥ तद् विजय ! वांछितार्थः सिध्यतु तव शीघ्रमिति | नृपानुमतः। तकजकरणपणो सविसेसयरं इमो जाओ ॥३०॥ संध्याकृत्यं कृत्वा राजा शयनीयपरिगतो रजनौ । सुविसनमाणसेणं इय भणिओ तेण अमरेण ॥३१॥ एतद्धि महापापं परो यदर्थ्यत इह क्षमानाथ!। इत्तोवि इमं अहियं जं कीरइतं पुणो विहलं ॥३२॥ अथ सविषादो राजा जगाद तं भद्र ! मा म वद एवम् । कह जाणियजिणवयणो करेमि से धम्मविग्धमहं ॥३३॥ | किं वा तव विफलेन द्रव्यग्रहणेन मुंच मोहमिमम् । अह तूससि दविणेहिं ता गिण्हसु मज्झ सयलनिही ॥३४॥ तदनु विहस्य स ऊचे वीक्षितुमपि तव निधीनहं न लभे । तुह वंतरपासाओ किंवा तुमए इमं न सुयं ॥३५।। याशि तादृशि भूमिभुजि पंच पिशाचशतानि । महति तु यानि भवंति, बत तानि न परिकलितानि ॥३६।। राजाऽऽह वयस्य ! मया किमितोऽपि परं विधातुमिह शक्यम् । नहु नजइ स उवाओ जो लोगद्गेऽवि अविरुद्धो ॥३७॥ श्रुत्वेदं सविषादः स सुरः क्षिप्रं ततोऽपचक्राम । विजएणवि मंतवलेण उक्खया झत्ति नियनिहिणो ॥३८॥ तत्रैव चंपकोद्यानसंस्थितं तेन विभवनिवहेन । सयलंपि सडियपडियं समुद्धरह संतिजिणभवणं ॥३९॥ अष्टाहिकोत्सवमथो कृत्वा स्तुत्वा जिनं महास्तवनैः। धनमन्त्री विजओ सीहदुवारंमि जा जाइ ॥ ४०॥ तावदकर्णखरस्थं चूर्णमषीगैरिकैः कृतविभूषम् । बझं नीणिजंतं जिणगिहपुरओ नियइ चोरं ॥४१॥ तं वीक्ष्य मनसि दध्यौ विजयः श्रीशांतिदृष्टि- ।।४३०॥ PRASTAITHILIPCHIN PDAmerimeHinition RUARTERING muslilittle For Private And Personal

Loading...

Page Navigation
1 ... 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560