Book Title: Devvandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 525
________________ Shi n Aradhana Kendra www.kobatirth.org Acharya Shri Ka p ri Gyanmandie विजयकुमारकथा श्रीदे. चैत्यश्रीधर्मसंघाचारविधौ ॥४२८॥ कंमिवि काले पत्तो पुणोऽवि तह चेव तं दटुं॥६० ॥ झत्ति नियत्तो स पुणोवि तइयवेलाइ तं तहुस्सग्गे । लीणमणं पासित्ता | इय चिंतइ ववगयामरिसो ॥६१॥ धन्नो एस नरिंदो जो एवं रजदंडपडिओऽवि । सययं सुधम्मकम्मे समुज्जुओ चिट्ठइ महप्पा ॥६२॥ तो चवलकुंडलधरो पच्चक्खी होउ कहिय नियचरियं । बहुसो खामित्तु निवं पत्तो अमरो सठाणंमि ॥६३।। ससिरायाविहु सविसेसकाउस्सग्गाइमुद्धधम्मपरो । इह परभवे य परमं कल्लाणपरंपरं पत्तो ॥६॥एवं भव्याः! शशधरकरश्लोकसंभारसारं, श्रुत्वा वृत्तं विशदमहसः श्रीशशिक्ष्मापतींदोः। कायोत्सर्गे प्रमितिकलिते क्लिष्टदुष्टाष्टमेदस्फूर्जत्कर्मप्रचयदलनप्रत्यले धत्त यत्नम् ॥६५॥ इति शशिराजज्ञातं । प्रतिपादितं 'उस्सग्गमाणं'ति एकविंशं द्वारं,इदानीं 'थुत्तं चति द्वाविंशं द्वारमाविष्कुर्वन् गाथोत्तरार्द्धमाह गंभीरमहुरसई महत्थजुत्तं हवइ थुत्तं ॥५८॥ ___ गंभीरा व्यंग्यार्थान्योक्तिवक्रोक्तिकठोरोक्त्यादिगर्भा मधुराः-सुश्लिष्टाक्षराः शब्दा यत्र तत्तथा, यद्वा मधुरो-मालवकैशिक्यादिग्रामरागानुगतः शब्दः-खरो यत्र, अस्ति सकलामरहिता वरंभा हरिपुरीव चक्रपुरी। तत्थ निवो बलभद्दो पुरिसुत्तमहिययहरिसकरो ॥१॥ दृढगाढप्रतिबंधः श्रीगुप्ताख्यः कुबेरसमविभवः। सहर्पसुकीलिओ तस्स आसि मित्तो महाकिविणो ॥२॥न ददाति स्वजनेभ्यः किंचिन्न व्ययति किंचिदपि धर्मे । धणमुच्छाए वजइ गमागमं सवठाणेसु ॥३॥ नवरं चिरपुरुषागतजिनवरधर्मक्षणं यथावसरम् । जिणपूयणाइपमुहं जहापयर्ट कुणइ किंपि॥४॥ उत्खननखननपरिवर्तनादिभिस्तद्धनं निजं नित्यम् । अवहारसंकियमणो गोवंतो सो किलेसेइ ॥५॥ तस्यान्येयुर्जज्ञे तनयः सुविनय उदारभावयुतः । तन्वयणभएण धणं सम्बंपि निहेइ भुवि सिट्ठी ॥६॥ अपरेधुरुद्गतधनमूर्छः श्रेष्ठी जगाम परलोकम् । पिउणो मयकिच्चाई कारइ विजओ ससोगमणो॥ ७॥ सदनांत: ॥४२८॥ For Private And Personal

Loading...

Page Navigation
1 ... 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560