________________
Shi
n
Aradhana Kendra
www.kobatirth.org
Acharya Shri Ka
p
ri Gyanmandie
विजयकुमारकथा
श्रीदे. चैत्यश्रीधर्मसंघाचारविधौ ॥४२८॥
कंमिवि काले पत्तो पुणोऽवि तह चेव तं दटुं॥६० ॥ झत्ति नियत्तो स पुणोवि तइयवेलाइ तं तहुस्सग्गे । लीणमणं पासित्ता | इय चिंतइ ववगयामरिसो ॥६१॥ धन्नो एस नरिंदो जो एवं रजदंडपडिओऽवि । सययं सुधम्मकम्मे समुज्जुओ चिट्ठइ महप्पा ॥६२॥ तो चवलकुंडलधरो पच्चक्खी होउ कहिय नियचरियं । बहुसो खामित्तु निवं पत्तो अमरो सठाणंमि ॥६३।। ससिरायाविहु सविसेसकाउस्सग्गाइमुद्धधम्मपरो । इह परभवे य परमं कल्लाणपरंपरं पत्तो ॥६॥एवं भव्याः! शशधरकरश्लोकसंभारसारं, श्रुत्वा वृत्तं विशदमहसः श्रीशशिक्ष्मापतींदोः। कायोत्सर्गे प्रमितिकलिते क्लिष्टदुष्टाष्टमेदस्फूर्जत्कर्मप्रचयदलनप्रत्यले धत्त यत्नम् ॥६५॥ इति शशिराजज्ञातं । प्रतिपादितं 'उस्सग्गमाणं'ति एकविंशं द्वारं,इदानीं 'थुत्तं चति द्वाविंशं द्वारमाविष्कुर्वन् गाथोत्तरार्द्धमाह
गंभीरमहुरसई महत्थजुत्तं हवइ थुत्तं ॥५८॥ ___ गंभीरा व्यंग्यार्थान्योक्तिवक्रोक्तिकठोरोक्त्यादिगर्भा मधुराः-सुश्लिष्टाक्षराः शब्दा यत्र तत्तथा, यद्वा मधुरो-मालवकैशिक्यादिग्रामरागानुगतः शब्दः-खरो यत्र, अस्ति सकलामरहिता वरंभा हरिपुरीव चक्रपुरी। तत्थ निवो बलभद्दो पुरिसुत्तमहिययहरिसकरो ॥१॥ दृढगाढप्रतिबंधः श्रीगुप्ताख्यः कुबेरसमविभवः। सहर्पसुकीलिओ तस्स आसि मित्तो महाकिविणो ॥२॥न ददाति स्वजनेभ्यः किंचिन्न व्ययति किंचिदपि धर्मे । धणमुच्छाए वजइ गमागमं सवठाणेसु ॥३॥ नवरं चिरपुरुषागतजिनवरधर्मक्षणं यथावसरम् । जिणपूयणाइपमुहं जहापयर्ट कुणइ किंपि॥४॥ उत्खननखननपरिवर्तनादिभिस्तद्धनं निजं नित्यम् । अवहारसंकियमणो गोवंतो सो किलेसेइ ॥५॥ तस्यान्येयुर्जज्ञे तनयः सुविनय उदारभावयुतः । तन्वयणभएण धणं सम्बंपि निहेइ भुवि सिट्ठी ॥६॥ अपरेधुरुद्गतधनमूर्छः श्रेष्ठी जगाम परलोकम् । पिउणो मयकिच्चाई कारइ विजओ ससोगमणो॥ ७॥ सदनांत:
॥४२८॥
For Private And Personal