________________
Shri Ma
h
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kaila
l i Gyanmandir
विजयकुमारकथा
श्रीदे चैत्य० श्रीधर्म० संघाचारविधी ॥४२९॥
किंचिदपि द्रव्यमपश्यन्नसौ बहुक्लेशैः। भोयणमवि अज्जंतो कयाविजणगीइ इयमुत्तो॥८॥वत्सेह स्थानेष्टौ कोट्यः कनकस्य संति निक्षिप्ताः । तुह पिउमा ता गिण्हसु कयं किलेसेहिं सेसेहिं ॥९॥ विजयोऽथ निधिस्थानं विधिना खनितुं समारभत यावत् । ता उबल| वरिसबहुलो उच्छलिओ तत्थ हलवोलो ॥१०॥ अहह ममाभाग्यवशात् समप्ययमर्थसंचयो हि कथम् । समहिडिओ सुरेहि? कह| मन्नह इह भवे विग्यो ? ॥११॥ एवं विजयः सुचिरं विचिंत्य निंदनभाग्यमात्मीयम् । तं वुत्तंतं नाउं लहु पत्तो केवलिसमीवे ॥१२॥ तस्मिन् समये बलभद्रभूपतेर्मुनिपतिः कथयति स्म । जिण्णुद्धारस्स फलं परमं सिवसुक्खपजंतं ॥१३॥ विजयो व्यचिंतयदथो यदि पितुरोंच्चयं लभेहमिमम् । तो कारेमि जिणगिह जिन्नं वा उद्धरावेमि ॥१४॥ इति शुभमनोरथगणः श्रेष्ठिसुतो मुनिवरं नमस्कृत्य । पुच्छइ भयवं! को मह निहाणलाभस्स विग्धकरो? ॥१५॥ निजगाद मुनिवरिष्ठः तव पित्रा भद्र! तीव्रमूर्छन । पावियवंतरभावेग | एस समहिडिओ अत्थो ॥१६॥ विजयोऽथ केवलिगुरुं नत्वा संभाल्य मातुरावासम् । उत्तरदेसंमि गओ ठिओ जयंतीपुरीइ बहिं| | ॥१७॥ तत्र च भूइलनामा बहुमंत्रः खन्यवादविद्यायुक् । अस्थि विसिट्ठो विप्पो जाया सह तेण से मित्ती ॥१८॥ अन्येधुरादरवशात् तत्रैव निवासिना महेन्द्रेण । आहूय महावणिणा कहियमिमं भूइलस्स जहा ॥१९॥ पूर्वपुरुषार्जितं मे ददते न व्यंतरा धनं लातुम् । अद्धं तुह अद्धं मह तल्लाभे कुणसु ता जत्तं ॥२०॥ वश्यान् विदधे मंत्रप्रभावतो व्यंतरानसौ झगिति । लिंति निहिदव्वमखिलं विभइय हिहा इमे तयणु ॥२१॥ तं दृष्ट्वा विजयोऽपि प्रमोदभागभूदलं समाराध्य । गिण्हित्तु तस्स पासे तं मंतं नियपुरं पत्तो ॥२२॥ सा तेन यत्नपूर्व निधिभरभिमंत्रिता पितृसुरोऽथ । तीऍ महीए संमुहमवि पिच्छेउं अपारंतो ॥२३॥ उद्विग्रमना गाद विभंगविज्ञातकार्यपरमार्थः। एगंते ताणकए पत्तो बलभदनिवपासे ॥२४॥ अभमन्च भूप ! सोऽहं श्रीगुप्ताख्यस्तवास्मि वरमित्रम्
॥४२९॥
For Private And Personal