SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ Shri Mah in Aradhana Kendra www.kobatirth.org Acharya Shri Kailashersuri Gyanmandir श्रीदे० चैत्यश्रीधर्म० संघाचारविधौ ॥४३०॥ पत्तो वंतरभावं नियनिहिभूमीइ चिहामि ॥२५ ।। तामधुना निधिलोभी विजयस्त्याजयति मामतो मित्र! वारसु जत्तण तयं इय|| || विजयकुभणिय तिरोहिओ देवो ॥२६॥ वृत्तांतमिमं राजा विजयस्याचष्ट सोऽप्युवाचैवम् । देव ! इममत्थसत्थं नियकजकए न गिहामि ॥२७॥ मारकथा | किंतु श्रीमजिनराजमंदिरं सुंदर विधापयितुम् । मा अक्रयत्थो अत्थो भूमीमज्झे मुहा होउ ।।२८॥ इत्यादि युक्तमुक्तो राजा विजयेन समुदितः प्राह । धन्नोऽसि विजय ! जो चेइयत्यमिय उज्जमं कुणसि ॥२९॥ तद् विजय ! वांछितार्थः सिध्यतु तव शीघ्रमिति | नृपानुमतः। तकजकरणपणो सविसेसयरं इमो जाओ ॥३०॥ संध्याकृत्यं कृत्वा राजा शयनीयपरिगतो रजनौ । सुविसनमाणसेणं इय भणिओ तेण अमरेण ॥३१॥ एतद्धि महापापं परो यदर्थ्यत इह क्षमानाथ!। इत्तोवि इमं अहियं जं कीरइतं पुणो विहलं ॥३२॥ अथ सविषादो राजा जगाद तं भद्र ! मा म वद एवम् । कह जाणियजिणवयणो करेमि से धम्मविग्धमहं ॥३३॥ | किं वा तव विफलेन द्रव्यग्रहणेन मुंच मोहमिमम् । अह तूससि दविणेहिं ता गिण्हसु मज्झ सयलनिही ॥३४॥ तदनु विहस्य स ऊचे वीक्षितुमपि तव निधीनहं न लभे । तुह वंतरपासाओ किंवा तुमए इमं न सुयं ॥३५।। याशि तादृशि भूमिभुजि पंच पिशाचशतानि । महति तु यानि भवंति, बत तानि न परिकलितानि ॥३६।। राजाऽऽह वयस्य ! मया किमितोऽपि परं विधातुमिह शक्यम् । नहु नजइ स उवाओ जो लोगद्गेऽवि अविरुद्धो ॥३७॥ श्रुत्वेदं सविषादः स सुरः क्षिप्रं ततोऽपचक्राम । विजएणवि मंतवलेण उक्खया झत्ति नियनिहिणो ॥३८॥ तत्रैव चंपकोद्यानसंस्थितं तेन विभवनिवहेन । सयलंपि सडियपडियं समुद्धरह संतिजिणभवणं ॥३९॥ अष्टाहिकोत्सवमथो कृत्वा स्तुत्वा जिनं महास्तवनैः। धनमन्त्री विजओ सीहदुवारंमि जा जाइ ॥ ४०॥ तावदकर्णखरस्थं चूर्णमषीगैरिकैः कृतविभूषम् । बझं नीणिजंतं जिणगिहपुरओ नियइ चोरं ॥४१॥ तं वीक्ष्य मनसि दध्यौ विजयः श्रीशांतिदृष्टि- ।।४३०॥ PRASTAITHILIPCHIN PDAmerimeHinition RUARTERING muslilittle For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy