________________
Shri
olan Aradhana Kendra
www.kobatirth.org
b
uri Gyanmandir
श्रीदे
चैत्यश्री
मारकथा
धर्म संघा- चारविधी ॥४३॥
Acharya Shri Ka पतितोऽपि । जइ मारिजइ एसो तो किं मम जीविएणावि ॥४२॥ एनमथ रक्षयित्वा क्षणमेकं सोऽगमन्नृपसमीपे। भालस्थलमिलियकरो एवं विनविउमाढतो ॥४३॥ देव! कृतभुवनशांतेः श्रीशांतेरपि पुरो वधार्थमसौ। निजइ चोरो अचंतमणुचिय वट्टई एवं ॥४४॥ तत् कुरु मम प्रसादं मुंच विभो! तं वराकमतिदीनम् । गिण्हेवि दविणजायं अहवा मह जीवियव्वंपि ॥ ४५ ॥ तदनु भ्रूक्षेपवशात् नरपतिना प्रेरितोऽवदन्मंत्री । सो एस देव! पावो जो तुह अंतेउरस्संतो ॥४६॥ खैरमदृश्यांजनगुरुवलतो व्यचरत्तवाज्ञयाऽद्यासौ। जोगंधरसिद्धणं पडिजोगवलेण विनाओ॥४७॥ उपनिन्ये वः संप्रति देवेनादिष्टमंजनविधि चेत् । साहेइ तओ निविसयकरणाओ तं विसज्जेह ।।४८॥ नो चेद्विडंब्य बहुधा भ्रमयित्वाऽसौ पुरे ध्रुवं घात्यः। पहु! एसो हु हणिजइ आएसो पुण पमाणं मे ॥४९॥ राजाऽऽह विजय ! स पुमान् पापीयान् सर्वथा वधस्याहः। बहुतरविरोहकारित्ति केवलं गरुयकरुणाए ॥५०॥ अंजनकथनपणेनोन्मुक्तो यावन मन्यते तदपि । ता हंतुं चिय उचिओ ता अञ्जवि भणसि तं बाढं ॥५१॥ तं मुंचत इति नान्यो मोक्षोपायोऽस्ति निश्चयो ह्येषः। अम्हारिसाणवि गिरो चलंति जइ ता गयं सव्वं ॥५२॥ विजयेन जल्पितं चेदिदं तदा देहि तंत्रि रात्रं मे । जेणुवलद्धतदिच्छो जहोचियं विनवेमि पहुं॥५३ ।। प्रतिपन्नमिदं राज्ञा नीतो विजयेन सोऽथ निजसदने । हायवि. लेवणवरवत्थभोयणाईहिं उवयरिओ ॥५४॥ श्रेष्ठी द्वितीयदिवसे तेन युतः शांतिनाथभवनमगात् । विहिणा पूएवि जिणं एवं थोडं समाढचो ।.५५।। तथाहि-"सुरराजसमाजनतांहियुगं, युगपजनजातविबोधकरम् । करणद्विपकुंभकठोरहरि, हरिणांकितमर्जुनतुल्यरुचिम् ॥ ५६ ॥ रुचिरागमसर्जनशंभुसम, समभानविलोकितजंतुगणम् । गणनायकमुख्यमुनींद्रनतं, नतवांछितपूरणकल्पनगम् | ॥५७॥ नगराजविनिम्मितजन्ममहं, महनीयचरित्रपवित्रतनुम् । तनुकीकृतवैरिनरेशमदं, मदमत्तगजेन्द्रसदृग्गमनम् ॥ ५८ ॥
AN
SunIAS
॥४३१॥
For Private And Personal