Book Title: Devvandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri
a in Aradhana Kendra
www.kobatirth.org
Acharya Shri Ka
s uri Gyanmandir
शशिनृप
कथा
श्रीदे० | वाद्यभावः, तेषां दिवसायतिचारविशोधकत्वादितश्चतुर्गुणाधुच्छासादिमानत्वान्नियतकायोत्सर्गत्वाद् , अस्य त्वनियतत्वात् , तथा चैत्यश्री
चार्ष-"साय सयं गोसद्धं तिन्नेव सया हवंति पक्खंमि । पंच य चाउम्मासे अट्ठसहस्सं च वारिसिए ॥१॥ चत्तारि दो दुवालस धर्म संघाचारविधौ HINवीसं चत्ता य हुँति उज्जोया । देसियराइयपरखिय चाउम्मासे य वरिसे य ॥२॥देसियराइयपखिय चाउम्मासे तहेव वरिसे य।
एएसु हुंति नियया उस्सग्गा अनियया सेसा ॥ ३ ॥ शेषा-गमनागमनादिविषयाः, विचारणीयं बह्वत्र सूक्ष्मधियेति, तथा अष्टौ ॥४२४॥
उच्छ्वासाः शेषेपु-चैत्यवंदनाकायोत्सर्गेषु कालमानमिति, यदागमः-"अद्वेव य ऊसासा पट्ठवणपडिक्कमणमाईसु" न चात्रामी न
गृहीता इति वाच्यं, आदिशब्दाक्षिप्तत्वात् , उपन्यस्तगाथासूत्रस्योपलक्षणत्वात् , अन्यत्रापि चागम एवंविधमत्रादनुक्तार्थसिद्धेः, PA उक्तं च-'गोसमुहणंतगाईत्यादि, अत्र मुखवत्रिकामात्रोक्ते आदिशब्दाच्छेषोपकरणादिपरिग्रहोऽवसीयते, सुप्रसिद्धत्वात् प्रतिदि
वसोपयोगाच न भेदेनोक्त इति, इहोच्छासमानमित्थं, न पुनर्येयनियमः, यथापरिणामेन हि तत्, स्थापनेशगुणतत्वानि वा स्थानवार्थालंबनानि वा आत्मीयदोषप्रतिपक्षो वा, प्रतिविशिष्टध्येयध्यानं हि विवेकोत्पत्तिकारणमित्यलं प्रसंगेन । इह सिद्धपुरे | नयरे आसी सूरप्पहो महीनाहो । कयकुवलयउकरिसो ससिव्व पुत्तो ससी तस्स ॥१॥स कयावि नियारामं भजतं सोउ वणवराहेण । तं रक्खिउं हयगओ सपरियणो निग्गओ नयरा ॥२॥ सो कोलो दढदाढाकडप्पकप्परियतुरयचरणखरो। घणघोरघुरुघु| रारावपसरभरभरियभुवणयलो॥३॥ हयमहियं कुमरबलं इओ तओ अक्कमललीलाए । पवणोविव क्खिवंतो अडवीहुत्तं स उच्चलिओ | ॥४॥ कुमरोऽवि तस्स पुट्ठीइ पढिओ वाउवेगतुरगेण । इक्कोवि चंडकोदंडकंडवरिसं करेमाणो ||५|| वणसूयरो उ कत्थवि गयरूवधरो कहिंपि हरिरूवो । दूरं गंतु खणेणं कत्थवि लक्को वणनिउंजे ॥३।। जा तत्थ रायतणओ पविसइ ता नियइ मुणिवरं इकं ।
॥४२४॥
For Private And Personal

Page Navigation
1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560