________________
Shri
a in Aradhana Kendra
www.kobatirth.org
Acharya Shri Ka
s uri Gyanmandir
शशिनृप
कथा
श्रीदे० | वाद्यभावः, तेषां दिवसायतिचारविशोधकत्वादितश्चतुर्गुणाधुच्छासादिमानत्वान्नियतकायोत्सर्गत्वाद् , अस्य त्वनियतत्वात् , तथा चैत्यश्री
चार्ष-"साय सयं गोसद्धं तिन्नेव सया हवंति पक्खंमि । पंच य चाउम्मासे अट्ठसहस्सं च वारिसिए ॥१॥ चत्तारि दो दुवालस धर्म संघाचारविधौ HINवीसं चत्ता य हुँति उज्जोया । देसियराइयपरखिय चाउम्मासे य वरिसे य ॥२॥देसियराइयपखिय चाउम्मासे तहेव वरिसे य।
एएसु हुंति नियया उस्सग्गा अनियया सेसा ॥ ३ ॥ शेषा-गमनागमनादिविषयाः, विचारणीयं बह्वत्र सूक्ष्मधियेति, तथा अष्टौ ॥४२४॥
उच्छ्वासाः शेषेपु-चैत्यवंदनाकायोत्सर्गेषु कालमानमिति, यदागमः-"अद्वेव य ऊसासा पट्ठवणपडिक्कमणमाईसु" न चात्रामी न
गृहीता इति वाच्यं, आदिशब्दाक्षिप्तत्वात् , उपन्यस्तगाथासूत्रस्योपलक्षणत्वात् , अन्यत्रापि चागम एवंविधमत्रादनुक्तार्थसिद्धेः, PA उक्तं च-'गोसमुहणंतगाईत्यादि, अत्र मुखवत्रिकामात्रोक्ते आदिशब्दाच्छेषोपकरणादिपरिग्रहोऽवसीयते, सुप्रसिद्धत्वात् प्रतिदि
वसोपयोगाच न भेदेनोक्त इति, इहोच्छासमानमित्थं, न पुनर्येयनियमः, यथापरिणामेन हि तत्, स्थापनेशगुणतत्वानि वा स्थानवार्थालंबनानि वा आत्मीयदोषप्रतिपक्षो वा, प्रतिविशिष्टध्येयध्यानं हि विवेकोत्पत्तिकारणमित्यलं प्रसंगेन । इह सिद्धपुरे | नयरे आसी सूरप्पहो महीनाहो । कयकुवलयउकरिसो ससिव्व पुत्तो ससी तस्स ॥१॥स कयावि नियारामं भजतं सोउ वणवराहेण । तं रक्खिउं हयगओ सपरियणो निग्गओ नयरा ॥२॥ सो कोलो दढदाढाकडप्पकप्परियतुरयचरणखरो। घणघोरघुरुघु| रारावपसरभरभरियभुवणयलो॥३॥ हयमहियं कुमरबलं इओ तओ अक्कमललीलाए । पवणोविव क्खिवंतो अडवीहुत्तं स उच्चलिओ | ॥४॥ कुमरोऽवि तस्स पुट्ठीइ पढिओ वाउवेगतुरगेण । इक्कोवि चंडकोदंडकंडवरिसं करेमाणो ||५|| वणसूयरो उ कत्थवि गयरूवधरो कहिंपि हरिरूवो । दूरं गंतु खणेणं कत्थवि लक्को वणनिउंजे ॥३।। जा तत्थ रायतणओ पविसइ ता नियइ मुणिवरं इकं ।
॥४२४॥
For Private And Personal