SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ Shri Jain Aradhana Kendra www.kobatirth.org Acharya Shri Ka s uri Gyanmandir श्रीदे० नागदत्तरामकथा IAN चैत्यश्री धर्म० संघाचारविधौ ॥४२३॥ | सिद्विस्स नंदणा जाया। जयविजयति पसिद्धा अन्नुन्नं निविडपडिबंधा ॥४७॥ समसुहसुहिया समदुक्खदुक्खिया ते कयावि उजाणे । दटुं नमति तुट्ठा केवलिणमणतनामाणं ॥४८॥ तेणवि तेसिं कहिओ दुहावि धंमो हिओ पबंधेणं । जाओ जओ खणेणं दिक्खागहणिकपरिणामो ॥४९॥ विजयस्स उ पुब्वभवाइयारदुक्कम्मदृसियमणंमि । नहु लग्गइ मुणिवयणं कुंकुमरागुब्ब मलिणंमि ॥५०॥ जह जह केवलिवयणं पविसइ विजयस्त सवणकुहरंमि । तह तह अणप्पसंकप्पसंकुलं अहह होइ मणं ।।५१।। अहणुनविओ पिउणा अनंतवरनाणिणो समीमि। दिक्खं गहिऊण जओ जाओ मुक्खाण आभागी ।। ५२ ॥ विजओ पुण जिणधम्म अमुणतो कयदुरंतआरंभो । मरिउं पत्तो कुगई पुरओ भमिही भवकडिल्ले ।। ५३ ॥ रामस्येत्थं शतदलदलप्रोज्ज्वलं धर्मरम्यं, वृत्तं श्रुत्वा प्रकृतिमलिनं नागदत्तस्य तद्वत् । भव्याः! लोकाः कुरुत रहितं वाहवल्ल्यादिदोषैः, कायोत्सर्ग स्फुटविघटितानंतदुष्कर्मजालम् ॥५४॥ इति रामनागदत्तकथा ।। व्याख्यातं 'गूणवीसदोस'त्ति विंशतितमं द्वारं, संप्रति 'काउस्सग्गमाण'त्ति एकविंशं द्वारं व्याचिख्यासुर्गाथापूर्वार्धमाह इरिउस्सग्गपमाणं पणवीसूसास अट्ठ सेसेसु। ईर्यापथिक्याः कायोत्सर्गस्य प्रमाणं करणकालावधिः पंचविंशतिरुच्छासाः,चैत्यादिविषयगमनागमनायतिचारविशोधकत्वात् , तथा चागमः-"भत्ते पाणे सयणासणे य अरिहंतसमणसिञ्जासु । उच्चारे पावसणे पणुवीसं हुंति ऊसासा॥१॥" तथा भाप्ये 'पणवीसं ऊसासा इरियावहियाइ उस्सग्गे'त्ति । ते चतुर्विंशतिस्तवेन 'चंदेसु निम्मलयरा' इत्यतेन पंचविंशतिपदैः पूर्यते, 'पायसमा उस्सासा' इति वचनात् , ततश्च नमस्कारेण पारयित्वा संपूर्णश्चतुर्विंशतिस्तवः पठ्यते इति वृद्धाः, एवं चास्य दैवसिकप्रतिक्रमण ॥४२३॥ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy