Book Title: Devvandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 520
________________ Shri Jain Aradhana Kendra www.kobatirth.org Acharya Shri Ka s uri Gyanmandir श्रीदे० नागदत्तरामकथा IAN चैत्यश्री धर्म० संघाचारविधौ ॥४२३॥ | सिद्विस्स नंदणा जाया। जयविजयति पसिद्धा अन्नुन्नं निविडपडिबंधा ॥४७॥ समसुहसुहिया समदुक्खदुक्खिया ते कयावि उजाणे । दटुं नमति तुट्ठा केवलिणमणतनामाणं ॥४८॥ तेणवि तेसिं कहिओ दुहावि धंमो हिओ पबंधेणं । जाओ जओ खणेणं दिक्खागहणिकपरिणामो ॥४९॥ विजयस्स उ पुब्वभवाइयारदुक्कम्मदृसियमणंमि । नहु लग्गइ मुणिवयणं कुंकुमरागुब्ब मलिणंमि ॥५०॥ जह जह केवलिवयणं पविसइ विजयस्त सवणकुहरंमि । तह तह अणप्पसंकप्पसंकुलं अहह होइ मणं ।।५१।। अहणुनविओ पिउणा अनंतवरनाणिणो समीमि। दिक्खं गहिऊण जओ जाओ मुक्खाण आभागी ।। ५२ ॥ विजओ पुण जिणधम्म अमुणतो कयदुरंतआरंभो । मरिउं पत्तो कुगई पुरओ भमिही भवकडिल्ले ।। ५३ ॥ रामस्येत्थं शतदलदलप्रोज्ज्वलं धर्मरम्यं, वृत्तं श्रुत्वा प्रकृतिमलिनं नागदत्तस्य तद्वत् । भव्याः! लोकाः कुरुत रहितं वाहवल्ल्यादिदोषैः, कायोत्सर्ग स्फुटविघटितानंतदुष्कर्मजालम् ॥५४॥ इति रामनागदत्तकथा ।। व्याख्यातं 'गूणवीसदोस'त्ति विंशतितमं द्वारं, संप्रति 'काउस्सग्गमाण'त्ति एकविंशं द्वारं व्याचिख्यासुर्गाथापूर्वार्धमाह इरिउस्सग्गपमाणं पणवीसूसास अट्ठ सेसेसु। ईर्यापथिक्याः कायोत्सर्गस्य प्रमाणं करणकालावधिः पंचविंशतिरुच्छासाः,चैत्यादिविषयगमनागमनायतिचारविशोधकत्वात् , तथा चागमः-"भत्ते पाणे सयणासणे य अरिहंतसमणसिञ्जासु । उच्चारे पावसणे पणुवीसं हुंति ऊसासा॥१॥" तथा भाप्ये 'पणवीसं ऊसासा इरियावहियाइ उस्सग्गे'त्ति । ते चतुर्विंशतिस्तवेन 'चंदेसु निम्मलयरा' इत्यतेन पंचविंशतिपदैः पूर्यते, 'पायसमा उस्सासा' इति वचनात् , ततश्च नमस्कारेण पारयित्वा संपूर्णश्चतुर्विंशतिस्तवः पठ्यते इति वृद्धाः, एवं चास्य दैवसिकप्रतिक्रमण ॥४२३॥ For Private And Personal

Loading...

Page Navigation
1 ... 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560