Book Title: Devvandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri
Lain Aradhana Kendra
www.kobatirth.org
Acharya Shri Ku
r suri Gyanmandir
श्रीदे.
नरसुन्दर
कथा
चैत्य श्रीधर्म संघाचारविधौ ॥४१४॥
ग्गेसु सद्दजयणावि भमलिमुच्छासु । निविसई विराहणभया रोमुकंपाइ दुनिवारा ॥७॥ एते च द्वादश आकाराः-कायोत्सर्गापवादप्रकाराः साक्षात् सूत्रे प्रतिपादिताः, तथा 'एवमाइय'त्ति एवमाइएहीतिपदेन चत्वारः सूचिताः, तानेवाह-'अगणी'त्यादि, अग्निविद्युद्दीपादिस्पर्शनं, प्रदीपनकमन्ये, पंचेन्द्रियैः-नरमार्जारादिमिः छिंदन-तस्य कायोत्सर्गालंबनस्य च गुर्वादेरंतरालभुवोऽतिक्रमणं २ बोधिका-मानुषचौराः क्षोभः-स्वराष्ट्रपरराष्ट्रकृतः, आदिशब्दाद्वंदिकराजभयभित्तिपातादिग्रहणं ३ दष्टश्च सप्पादिना खः परो वा साध्वादिः, चशब्दात् सर्पादिरेव संमुखमासन्न वा गच्छति ४, अत्र यतना-फुसणंमि वत्थगहणाइ छिंदणे अग्गहत्यकरणाई। पारणपलायणाई बोहियखोभाइ डको य ॥८॥ उभयेऽपि मीलिताः षोडश । इह कंचीनयरीए अहेसि नरसुंदरुत्ति नरनाहो । कुग्गाहगाहजलही नाहियवाई किलिट्ठमणो ॥१॥ गयमिच्छत्तकुबोहो सुविसुद्धागारधम्मअक्खोहो। सुमइति तस्स मंती नियमइनिजिणियसुरमंती ॥२॥ इत्तो चंदपुरंमी सामंतो चंडसेणअभिहाणो। अन्नदिणे नरसुंदरनरिंदसेवाइ निम्विन्नो ॥३॥ नियबालमित्तमिक जोगिं बहुमंततंतकुसलमई। भणइ मह हिययसल्लं निहणसु नरसुंदरनरिंदं ॥ ४॥ जंपइ जोगी एवं करेमि तो तस्स चंडसेणनिवो। हिट्ठो वियरइ सव्वं नियंगलग्गं अलंकारं ॥५॥ तयणु स पत्तो कंचीपुरिमुत्तिमो ममि एगत्थ । मंतकुहेडयमाईहि रंजए सयलपुरिलोयं ॥ ६॥ पत्तो परं पसिद्धिं तो रन्ना कोउगेण तेडेउं । उचियासणे निवेसिय सो पुट्ठो सविणयं एवं 1.७॥ कत्तो जोगिंद! तुम इहागओ? सो भणइ तुह भत्ति । जोगिजणे सुणिय इहं पत्तो सिरिपव्ययाउ अहं ।।८॥ किं कावि दिव्वसत्ती तुज्झ अवञ्झप्फला फुडं अस्थि । एवं निवेण भणिए जोगी बजरइ बादति ॥९॥ तथाहि-रत्तीएवि दिणं दिणेऽवि रयणि दंसेमि सेलेऽखिले, उप्पाडेमि नहंगणे गहगणं पाडेमि भूमीयले । पारावारमहं तरेमि जलणं थंभेमि रुंभेमि वा, दुव्वारं परचकमथि ||
४१४॥
For Private And Personal

Page Navigation
1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560