________________
Shri
Lain Aradhana Kendra
www.kobatirth.org
Acharya Shri Ku
r suri Gyanmandir
श्रीदे.
नरसुन्दर
कथा
चैत्य श्रीधर्म संघाचारविधौ ॥४१४॥
ग्गेसु सद्दजयणावि भमलिमुच्छासु । निविसई विराहणभया रोमुकंपाइ दुनिवारा ॥७॥ एते च द्वादश आकाराः-कायोत्सर्गापवादप्रकाराः साक्षात् सूत्रे प्रतिपादिताः, तथा 'एवमाइय'त्ति एवमाइएहीतिपदेन चत्वारः सूचिताः, तानेवाह-'अगणी'त्यादि, अग्निविद्युद्दीपादिस्पर्शनं, प्रदीपनकमन्ये, पंचेन्द्रियैः-नरमार्जारादिमिः छिंदन-तस्य कायोत्सर्गालंबनस्य च गुर्वादेरंतरालभुवोऽतिक्रमणं २ बोधिका-मानुषचौराः क्षोभः-स्वराष्ट्रपरराष्ट्रकृतः, आदिशब्दाद्वंदिकराजभयभित्तिपातादिग्रहणं ३ दष्टश्च सप्पादिना खः परो वा साध्वादिः, चशब्दात् सर्पादिरेव संमुखमासन्न वा गच्छति ४, अत्र यतना-फुसणंमि वत्थगहणाइ छिंदणे अग्गहत्यकरणाई। पारणपलायणाई बोहियखोभाइ डको य ॥८॥ उभयेऽपि मीलिताः षोडश । इह कंचीनयरीए अहेसि नरसुंदरुत्ति नरनाहो । कुग्गाहगाहजलही नाहियवाई किलिट्ठमणो ॥१॥ गयमिच्छत्तकुबोहो सुविसुद्धागारधम्मअक्खोहो। सुमइति तस्स मंती नियमइनिजिणियसुरमंती ॥२॥ इत्तो चंदपुरंमी सामंतो चंडसेणअभिहाणो। अन्नदिणे नरसुंदरनरिंदसेवाइ निम्विन्नो ॥३॥ नियबालमित्तमिक जोगिं बहुमंततंतकुसलमई। भणइ मह हिययसल्लं निहणसु नरसुंदरनरिंदं ॥ ४॥ जंपइ जोगी एवं करेमि तो तस्स चंडसेणनिवो। हिट्ठो वियरइ सव्वं नियंगलग्गं अलंकारं ॥५॥ तयणु स पत्तो कंचीपुरिमुत्तिमो ममि एगत्थ । मंतकुहेडयमाईहि रंजए सयलपुरिलोयं ॥ ६॥ पत्तो परं पसिद्धिं तो रन्ना कोउगेण तेडेउं । उचियासणे निवेसिय सो पुट्ठो सविणयं एवं 1.७॥ कत्तो जोगिंद! तुम इहागओ? सो भणइ तुह भत्ति । जोगिजणे सुणिय इहं पत्तो सिरिपव्ययाउ अहं ।।८॥ किं कावि दिव्वसत्ती तुज्झ अवञ्झप्फला फुडं अस्थि । एवं निवेण भणिए जोगी बजरइ बादति ॥९॥ तथाहि-रत्तीएवि दिणं दिणेऽवि रयणि दंसेमि सेलेऽखिले, उप्पाडेमि नहंगणे गहगणं पाडेमि भूमीयले । पारावारमहं तरेमि जलणं थंभेमि रुंभेमि वा, दुव्वारं परचकमथि ||
४१४॥
For Private And Personal