Book Title: Devvandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 498
________________ Shri Main Aradhana Kendra श्रीदे० चेत्य०श्री धर्म० संघा - चारविधौ 1180811 www.kobatirth.org Acharya Shri Kaila क्षुद्रोपद्रवविद्रावणादिकृते तत्तद्गुणप्रशंसया प्रोत्साहनार्थमित्यर्थः यद्वा तत्कर्त्तव्यानां वैयावृत्यादीनां प्रमादादिना श्लथीभूतानां प्रवृत्यर्थं अश्लथीभूतानां तु स्थैर्याय च स्मारणा-ज्ञापना तदर्थं, सारणार्थं वा- प्रवचनप्रभावनादौ हितकार्ये प्रेरणार्थ, किं १ - उत्सर्गःकायोत्सर्गः, चरम इति शेषः, इत्येतानि निमित्तानि - प्रयोजनानि फलानीतियावद्, अष्टौ चैत्यवंदनायां भवतीति शेषः । इह च यद्यपि वैयावृत्यकरादयः स्वीयस्मरणार्थं क्रियमाणं कायोत्सर्ग न जानते तथापि तद्विषयकायोत्सर्गात् कर्तुः श्रीगुप्तश्रेष्ठिन इव विघ्नोपशमादिषु श्रुतसिद्धत्वेन आप्तोपदिष्टत्वेनाव्यभिचारित्वात् यथा स्वंभनीयादिभिरपरिज्ञानेऽप्याप्तोपदेशेन स्तंभनादिकर्मकर्तुः स्तंभनाद्यभीष्टफलसिद्धिः, चूर्णो - तेसिमविन्नाणेऽविहु तव्त्रिसउस्सग्गओ फलं होई । विग्धजयपुन्नवंधाइकारणं मंतनाएण ॥ १ ॥ ति ज्ञापयति चैतदिदमेव कायोत्सर्गप्रवर्त्तकं वेयावच्चगणराणमित्यादि सूत्रं, अन्यथाऽमीष्टफलासिद्धौ प्रवर्त्तकत्वायोगात् उक्तं च ललितविस्तरायां- "तदपरिज्ञानेऽप्यस्माचच्छुभसिद्धाविदमेव वचनं ज्ञापक" मिति । श्रीगुप्त श्रेष्ठिकथा त्वियं-इह भरहे सर हे इव रुइरट्ठपए पुरीइ विजयाए । अन्नयवणगहणदवानलो नलो नाम आसि निवो ॥१॥ सुपइट्ठो वरवंसो महीधरो इव महीधरो सिट्ठी । वसणित्ति बहु विगुत्तो सिरिगुत्तो नंदणो तस्स ||२|| कइयावि निवसमीवे पाहुडहत्थो महीधरो पत्तो । किं दीससि उब्विग्गुब्व सिट्टि इय निवइणा पुट्ठो ||३|| साहइ सिट्टी सामिय ! सिरिगुत्तो नाम अत्थि मह पुत्तो । वेसाइवसणभवणं जूएणं पुण सया रमइ ||४|| हारेइ बहुं दव्वं नहु विरमइ वारिओऽवि वेसाहिं । मुत्तुं भोयणमित्तं पडिसिद्धं से गिहे सव्वं ॥ ५ ॥ कल्ले पुण तेणं जूयवइयरे हारियंमि बहुदव्वे । इह सोमसिट्टिभवणे रयणीए पाडियं खितं ॥ ६ ॥ गहियं पभूयदव्वं दिनं जं जेसि आसि दायव्वं । तम्मित्तेहिं इमो मे कहिओ सब्वोऽवि संतो ||७|| जावञ्जवि न उ फुट्टइ इम वृत्तंतो जणंमि ताव सयं । कहिउं इहागओ पहु ! इत्तुच्चिय अम्हि For Private And Personal Juri Gyanmandir श्रीश्रेष्ठि कथा 118 211

Loading...

Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560